Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
श्रीतुलस्ये
उपनिषद्वाक्यमहाकोशः
श्रीवत्सस्य
विन्तयतकाद्या जपे.
श्रीतुलस्यै विद्महे विष्णुप्रियायै
श्रीरामतापिनीयाथै भक्तध्येयकले. . धीमहि । तन्नो अमृता प्रचोदयात् तुलस्यु. ३ वरम् । विकलेवरकैवल्यं श्रीतुलस्यै स्वाहा विष्णुप्रियायै
श्रीरामब्रह्म मे गतिः रा. पू. शीर्षक स्वाहा। अमृतायै स्वाहा तुलस्पु. २ श्रीसमतारकपरब्रह्मविश्वरूपश्रीदेवी त्रिविध रूपं कृत्वा भग
दर्शन..स्थलजलाग्निमर्मभेदिन् वत्सङ्कल्पानुगुण्येन लोक
सर्वशत्रून् छिन्धि छिन्धि लांगूलो. ३ रक्षणार्थ रूपं धारयति सीतो. ९ श्रीरामसन्निधौ मौनी मत्रार्थमनुश्रीपरमधाम्ने स्वस्ति जिग
चिन्तयन् । व्याघ्रचर्मासने युष्योलम इति
स्कन्दो. १३ स्थित्वा स्वस्तिकाद्यासनक्रमात् ।। श्रीपर्वतं शिरस्स्थाने केदारं तु
...अभ्यर्च्य वैष्णवे पीठे जपेललाटके ! वाराणसी महापाज्ञ
दक्षरलश्नकम्
समर. ४.५ भ्रुवोणिस्य मध्यमे
जा. द. ४१४८ श्रीरामसान्निध्यवशाजगदा(नन्द) श्रीभूमिर्नालात्मिका भद्ररूपिनी
धारकारिणी । उत्पत्तिस्थितिप्रभावरूपिणी सोमसूर्याग्निरूपा
संहारकारिणी सर्वदेहिनाम् ।। भवति
सीतो. ८ सीता भगवती ज्ञेया मूलश्रीमत्पुरुषसूक्तार्थ पूर्णानन्दकले
प्रकृतिसंज्ञिता [ सीतो. ४+ रामो. ११५,६ वरम् । पुरुषोत्तमविख्यातं परं
श्रीरामस्य मर्नु काश्यां जजाप अह्म भवाम्यहम् मुद्गलो. शीर्षक वृषभध्वजः
रामो. ता. ३१४ श्रीमर्जितमेव वा
भ.गी.१०॥४१ श्रीरामः शरणं मम (अष्टारमत्रः) रामर, २।३८ श्रीमन्नारायणचरणौ शरणं प्रपद्ये त्रि.म.ना.१० श्रीराम: सामात्मकोऽपि अकारः। श्रीमन्नारायणाकारमष्टाक्षर.
श्रीकृष्णः अर्धमात्रात्मकोऽपि राधो. २२२ महाशयम् । स्वमात्रानुभवा
श्रीरामो ब्रह्म तारकम्
रामर. १२६ सिद्धमात्मबोध हरि भजे पात्मप्र.शीर्षकं श्रीरिति लश्मीरिति लक्ष्यमाणा श्रीमन्नारायणाष्टाक्षरानुस्मरणेन
भगवतीति विज्ञायते सीतो. ९ गायत्र्याः शतसहस्रं जप्तं भवति तारसा. ३२९ भीम भजतु, अलक्ष्मी नश्यतु महाना. ५८ श्रीमन्नारायणे मय्यचला भक्तिश्च
श्रीह वा एषां स्त्रीणां यन्मलोअवति
द्वासाः, तस्मान्मलोद्वासस श्रीमन्नारायणो ज्योतिरात्मा
यशखिनीमभिक्रम्योपमंत्रयेत बृह. ६४।६ नारायणः परः । नारायणपरं
श्रीलक्ष्मीवरदा विष्णुपत्नी वसुप्रदा ब्रह्म नारायण नमोऽस्तु ते । त्रि.म.ना.७११ हिरण्यरूपा
सौभाग्य. ४ श्रीमहालक्ष्म्यै नम इति
| श्रीवत्सकौस्तुभवनमालाङ्कित. सप्ताक्षरो मत्रः
ना.पू.ता.२१ वक्षसं...निरतिशयाद्वसपरमाश्रीमहाविष्णवे तुभ्यं नमो
नन्दलक्षणमादिनारायणं ध्यायेत् त्रि.म.ना.७।१४ नारायणाय च । गोविन्दाय
श्रीवत्सकौस्तुभोरस्कं मुक्तामणिव रुद्राय हरये ब्रह्मरूपिणे ना.पू.ता. ३१५ । विभूषितम् ।...एवं ध्यायेन्मश्रीमानजो धीमाननिदेश्यः
हाविष्णुमेवं वा विनयान्वितः ध्या. बि. २८ _ सर्वसृक् सर्वस्यात्मा मैत्रा. ७१ श्रीवत्सस्य स्वरूपं तु वर्तते श्रीरामचन्द्रसेवक ॐ हां हां हां
लाञ्छनैः सह । श्रीवत्सलक्षणं प्रासय प्रासय
लाङ्गलो. ८
तस्मात्कथ्यते ब्रह्मवादिभिः गोपालो.२।२७
वासुदे. १७
....
तरमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384