Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 271
________________ षण्मास वैखानसहरद्विजौ भूखकाव्यापकः शिपिविष्टोऽनग्निको (नास्तिको) वैराग्यवन्तोऽप्येते न सन्यासाः [ना. प. ३।१+ षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः षण्मासा उत्तरायणम् षण्मासा दक्षिणायनम् भूम्यां विहरन्ब्रह्मविद्वरीयान्भवति षष्ठं सप्तममथ वहिसारथिमस्या मूलत्रिकमा (दे) वेशयन्तः । कथ्यं कविं कल्पकं काममीशं तुष्टुबांसो अमृतत्वं भजन्ति षष्टिं कुलान्यतीतानि षष्टिमागामिकानि च । कुलान्युद्धरते प्राज्ञः सभ्यस्तमिति यो वदेत् षष्ठीच यामिन्द्रसेनेत्युत बाहुस्तां विद्यां... ( ) षष्ठे आत्माम्नायः परमात्मा मठः षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति अणुर्भवति । स वन्यो भवति मागच्छति मुहूर्तान्येष्टिहस्तेऽस्मादपद्रवन्ति स भागच्छति विश्वक्षणामा सन्दी आगच्छति विरजां नदीं वां मनसैवास्येति उपनिषद्वाक्यमहाकोशः षष्ठश्चन्द्रमा भवति षष्ठं च तालुकाचक्रं घण्टिका स्थानमुच्यते । दशमद्वारमार्ग तद्रामदन्तं च तज्जगुः । तत्र शून्ये व्यंकत्वामुक्तो भवतिनिश्चितम् योगरा. १३ Jain Education International षष्ठे मुखनासिकाक्षिश्रोत्रं च सम्भवति नवम् १ सं. सो. २/३ षष्ठयामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् षष्ठयां भूमावसौ स्थित्वा सप्तम भूमिमानुयात् यो. शि. १११०९ भ.गी. ८१२४ भ.गी. ८/२५ | षोडशकलं भारद्वाजः पुरुषं वेत्थ ... (इति) षोडशकलावृतस्य वराहो. ४।१ ना.पू. खा. १९ स आगच्छ. त्रिपुरामहो. ९ षोडशदले अत्रे चन्द्रावती षोडशमात्राञ्चतुःषष्टिभेदमेस्य... एकोऽपि ब्रह्मप्रणवः षोडशवपापलानि, नवस्नायुशतानि १ सं. सो. २७ | षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः षोडशस्वरा भवन्ति मठाम्ना. ८ ग. पू. ता. २१३ | षोडशहलतूर्यस्वरबिन्दुमेलनरूपा षोडशं वर्षशतं जीवति ( अथ ) षोडशारं षोडशपत्रं चक्रं भवति षोडशारे दिक्पालाः सायुधाः षोडशी (मात्रा) पुनञ्चतुष्षष्टिमात्रा बोढारूपो भवेत् पिण्डो. ६ गर्भो. ३ ब्रह्मण आवरण... षोडशकलो व पुरुष: षोडशकलो वै पुरुषः, पुरुष एवं सर्व षोडशका (क) लः सोम्य पुरुषः पश्चदशाहानि माशीः काममपः पिब गणेशो. २२ कौ. स. ११४ को. स. ११५ कौ. व. ११४ स स भागच्छति विभुप्रमितं ब्रह्मयशः प्रविशति स आागच्छति सालज्यं संस्थानं तं ब्रह्मरसः प्रविशति समागच्छतीन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः For Private & Personal Use Only ६१३ निरुको. ११४ हंसो. ९ ना. बि. १९ अध्युप. ४३ प्रश्नो. ६।१ कलिसं. ५ ग. पू. ३।१ नृ. पू. ५/६ छांदो. ६७११ राघोप. ११५ तुरीयो. २ निरुको. २/१ नृ. पू. ५/७ वारोप. २ छांदो. २।१६। नृ. पू. ५/५ ग. पू. २/१० ना. प. ८४ गुझषोढा. १ कौ. स. ११९ को. व. ११५ कौ. व. ११५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384