________________
षण्मास
वैखानसहरद्विजौ भूखकाव्यापकः शिपिविष्टोऽनग्निको (नास्तिको) वैराग्यवन्तोऽप्येते न सन्यासाः [ना. प. ३।१+ षण्मासमभ्यसेन्मृत्युं जयत्येव न
संशयः
षण्मासा उत्तरायणम् षण्मासा दक्षिणायनम्
भूम्यां विहरन्ब्रह्मविद्वरीयान्भवति
षष्ठं सप्तममथ वहिसारथिमस्या मूलत्रिकमा (दे) वेशयन्तः । कथ्यं कविं कल्पकं काममीशं तुष्टुबांसो अमृतत्वं भजन्ति षष्टिं कुलान्यतीतानि षष्टिमागामिकानि च । कुलान्युद्धरते प्राज्ञः सभ्यस्तमिति यो वदेत् षष्ठीच यामिन्द्रसेनेत्युत बाहुस्तां विद्यां... ( ) षष्ठे आत्माम्नायः
परमात्मा मठः षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते
षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति
अणुर्भवति । स वन्यो भवति मागच्छति मुहूर्तान्येष्टिहस्तेऽस्मादपद्रवन्ति
स भागच्छति विश्वक्षणामा सन्दी
आगच्छति विरजां नदीं वां मनसैवास्येति
उपनिषद्वाक्यमहाकोशः
षष्ठश्चन्द्रमा भवति
षष्ठं च तालुकाचक्रं घण्टिका स्थानमुच्यते । दशमद्वारमार्ग तद्रामदन्तं च तज्जगुः । तत्र शून्ये व्यंकत्वामुक्तो भवतिनिश्चितम् योगरा. १३
Jain Education International
षष्ठे मुखनासिकाक्षिश्रोत्रं च सम्भवति
नवम्
१ सं. सो. २/३ षष्ठयामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम्
षष्ठयां भूमावसौ स्थित्वा सप्तम भूमिमानुयात्
यो. शि. १११०९ भ.गी. ८१२४ भ.गी. ८/२५ | षोडशकलं भारद्वाजः पुरुषं वेत्थ ... (इति) षोडशकलावृतस्य
वराहो. ४।१ ना.पू. खा. १९
स आगच्छ.
त्रिपुरामहो. ९
षोडशदले अत्रे चन्द्रावती षोडशमात्राञ्चतुःषष्टिभेदमेस्य... एकोऽपि ब्रह्मप्रणवः षोडशवपापलानि, नवस्नायुशतानि
१ सं. सो. २७ | षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः षोडशस्वरा भवन्ति
मठाम्ना. ८
ग. पू. ता. २१३ | षोडशहलतूर्यस्वरबिन्दुमेलनरूपा षोडशं वर्षशतं जीवति
( अथ ) षोडशारं षोडशपत्रं चक्रं भवति
षोडशारे दिक्पालाः सायुधाः षोडशी (मात्रा) पुनञ्चतुष्षष्टिमात्रा बोढारूपो भवेत्
पिण्डो. ६
गर्भो. ३
ब्रह्मण आवरण...
षोडशकलो व पुरुष:
षोडशकलो वै पुरुषः, पुरुष एवं सर्व
षोडशका (क) लः सोम्य पुरुषः पश्चदशाहानि माशीः काममपः पिब
गणेशो. २२
कौ. स. ११४ को. स. ११५
कौ. व. ११४
स
स भागच्छति विभुप्रमितं ब्रह्मयशः प्रविशति
स आागच्छति सालज्यं संस्थानं तं ब्रह्मरसः प्रविशति समागच्छतीन्द्रप्रजापती द्वारगोपौ
तावस्मादपद्रवतः
For Private & Personal Use Only
६१३
निरुको. ११४
हंसो. ९
ना. बि. १९
अध्युप. ४३ प्रश्नो. ६।१
कलिसं. ५
ग. पू. ३।१
नृ. पू. ५/६
छांदो. ६७११ राघोप. ११५
तुरीयो. २ निरुको. २/१
नृ. पू. ५/७
वारोप. २ छांदो. २।१६।
नृ. पू. ५/५
ग. पू. २/१० ना. प. ८४ गुझषोढा. १
कौ. स. ११९
को. व. ११५
कौ. व. ११५
www.jainelibrary.org