Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
-
रामर. २५
शुचौ देशे
उपनियमहाकोशा शुद्धाद्वैत. शुबी देशे स्वाध्यायमधीयानः
शुद्धसन्मात्रसंवित्तेः स्वरूपान धार्मिकान्विधदात्मनि सवें.
चलन्तिये। रागद्वेषादयो -न्द्रियाणि सम्प्रतिष्ठाप्याहिरस
भावास्तेषां नाशत्वसम्भवः ___ महो. ५३ न्सर्वभूतान्यन्यत्र तीर्थेभ्यः
शुद्धसंविन्मयानन्दरूपा भवति स खल्वेवं यावदायुषं ब्रह्म
पञ्चमी ( भूमिका) ___ अ. पू. ६८३ लोकमभिसम्पद्यते
छांदो. ८।१५।१ शुद्धस्फटिकसहाशं केवलं मोक्षशुद्धचिदानन्दब्रमविलासा
काढया। चिन्तयन्परमात्मानं नन्दाश्चानन्तपरमानन्द
भानुलझ जपेन्मनुम् विभूतयश्चानन्तवैकुण्ठाश्चानम्त.
शुद्धस्फटिकसाशं चन्द्रकोटिसम. परमानन्दसमुद्रादयः सन्त्येव वि.म.ना. ८१३
प्रभम् । एवं ध्यायेन्महाविष्णुशनचेतन एवाइंकलाकलनवर्जितः १सं.सो. २।२० मेवं वा विनयान्वितः ध्या. बि. २९ शुक्रज्ञानामृतं प्राप्य परमाक्षर
शुद्धस्फटिकसाशं किश्चित्सूर्यनिर्णयम् । गुह्याद्रयतमं गोयं
मरीचिवत् । लभते योगप्रहणीय प्रयत्नतः
ब्र.वि. ४६
युक्तात्मा पुरुषोत्तमतस्परः २ योगत. ११ (अथ) शुद्धबुद्धमुक्तसत्यानन्दस्वरूपत्वाच
शुद्धस्फटिकसहाशं स वै ब्रह्म
त्रि.म.ना. ३२ शुद्धबोधमनोरशम् ( पाठगतं) अध्यात्मो. ६३
परमात्मेत्युच्यते
हंसो. ४ शुरुबोधसौधावलिविशेषेरलतं त्रि.म.ना. ७८
शुद्ध बुद्धमनीहशम
मध्यात्मो. ६३ शुसबोधानन्दलक्षणकैवल्यं भवति । त्रि.म.ना. ४९ शुद्ध बुद्ध सदामुक्तमनामकमरूपकम् ते. बि. ६७० शुधबोधानंदविभूतिविशेष...
शुद्धं ब्रह्म शुभाशुभम्
ते. किं. ६६३७ शाश्वतं परमं पदं...स्वय.
शुद्धं शुद्धनेतिसम्मृज्यसंशोध्य(भस्म) भस्मजा. १२४ म्प्रकाशमनिशं ज्वलति वि.म.ना. ७७ शुद्ध सदसतोमध्यं पदं बुद्धाऽवशुद्धबोधानन्दविशेषाकारं (ब्रह्म) त्रि.म.ना.४।१।। लम्ब्य च । सबाह्याभ्यन्तरं शुद्धब्रह्मास्मि सोऽस्म्यहम्
मैत्रे. १९ । दृश्यं मा गृहाण विमुच मा महो. ५।१७२ शुद्धमात्मानमालिङ्गय नित्यमन्त
शुद्धं सूक्ष्म निराकारं निर्विकारं स्थया पिया। यः स्थितस्तंक
निरखनम् । मनन्तमपरिच्छेमात्मेह भोगो बाधयितुं क्षमः म. पू. २।४२
यमनूपममनामयम् ॥ मात्मशुखमानसः शुखचिपः सहिष्णुः
मन्त्रसदाभ्यासारपरसत्वं सोहमस्मि
पैङ्गलो. ४९ प्रकाश
यो. शि. २०१७ शुरुमीश्वरचैतन्यं जीवतन्यमेव
शुद्धः पूतः पुण्यलोको भवति छां. ५।१०।१० पाप्रमाताचप्रमाणे प्रमेय फलं तथा ।। इति सप्तविर्ष
शुद्धः पूतः शून्यः शान्तोऽप्राणी प्रोक्तं भियते व्यवहारतः
निरात्माऽनन्तः [मैत्रा. ६२८+७४ कठरु.४०
शद्वाकाशे बने जाते पलिते तु शुखरूपोऽस्यहं सदा
ते. बि. २५ झाशीचमिति प्रोत मुजालाभ्यां
तदा जगत्
ते. किं. ६९८ तु लौकिकम्
शुद्धाकाशो मनुष्येषु पतिशुखसस्वप्रधानायां मायायां
. तश्चेत्सदा जगत्
ते. विं. ६.९७ विम्बितो पजा
सरस्व. ३८
शुखाद्वैतब्रह्माहमिति भिदागन्धं एखसखे परे लीनो जीवः सैन्धव.
निरस्य स्वान्तर्विजम्भितपिणवत्
त्रि.बा. २१६४ भानुमण्डलभ्यानताकाग.
मैत्रे. २२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384