________________
५९८
शिवज्ञानं
शिवज्ञानं परं ब्रह्म तदारभ्य न सन्त्यजेत् । ब्रह्मासाद्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः शिवज्ञानं समभ्यसेत् शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् । ( अज्ञानपङ्कनिर्ममं यः समुद्धरते जनम् ) शिवज्ञानार्थतत्त्वज्ञं प्रसन्नमनसं गुरुम् । शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतर: शिवधर्माच्छिवज्ञानं प्राप्य मुक्ति
मवाप्नुयात् ( यद्वा ) शिवभक्तिसम्पृष्टं सदापि
तद्भसितं देवताधार्यम् शिवशक्तिसमायोगे आयते परमा स्थितिः
शिवभक्तिविहीनश्चेत् स चण्डाल
उपचण्डालः
शिवयानुषको मध्ये दलेऽहं निवसामि नित्यम्
उपनिषद्वाक्यमहाकोशः
शिवो. ७/६२ शिवो. ७६१
Jain Education International
शिवो. ७१४१
शिवमक्षरमव्ययं हरिहरहिरण्य
भस्मजा. २/४
गर्भस्रष्टारं शिवमद्वैतं 'चतुर्थं मन्यन्ते[ गणेशो. ११४ + रामो २४ शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः
शिवो. ७१४
शिवो. १।३०
रुद्रोप. १
यो. शि. १।११७
रुद्रोप. १
जा. द. ४/५९
१ बिल्वो ३ निर्वाणो. २
शिवयोगनिद्रा व शिवयोगी शिवज्ञानी शिवजापी तपोधिकः । क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः शिवरूपः प्राणलिङ्गी शिवलिङ्गघरं विप्रं विपन्नं न तु दाहयेत् । यदि ना दाइयेत्तस्य ब्रह्महत्या तदा भवेत् शिवलिङ्गं त्रिसन्ध्यमस्य कुशे
सदानं. १३
यासीनो ध्यात्वा ( जुहुयात्) भस्मजा. २।४ शिवलिङ्गार्चनयुतश्चाण्डालोऽपि
स एव ब्राह्मणाधिको भवति
रुद्रोप. १
शिवो. ११३६ रुद्रोप. २
शिवः सर्व
शिवव्रतधरं दृष्ट्रा समुत्थाय सक्ष द्रुतम् । शिवोऽयमिति सङ्कल्प्य हर्षितः प्रणमेत्ततः
शिवशक्तिमयं मन्त्रं मूलानागरसमुत्थितम् । तस्य मन्त्रस्य वै ब्रह्मञ्छ्रोता वक्ता च दुर्लभः शिवशक्त्यमृतस्पों लब्ध एव कुतो मृतिः
शिवस्त्यात्मकं रूपं चिन्मया
नन्दवेदितम्
शिवश्च नारायणः शक्रश्च नारायणः
[ त्रि.म.ना. २१८+ शिवश्चोर्ध्वमय: शक्तिरूशक्तिमयः शिवः शिवसायुज्यमवाप्नोति
शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते । यत्र कुण्डलिनी नाम पर शक्तिः प्रतिष्ठिता शिवस्य हृदयं विष्णुर्विष्णोच हृदयं शिवः
शिवं तुरीयं यज्ञोपवीतम् शिवं प्रशान्तममृतं ब्रह्मयोनिम् शिवं शक्तिं च सादाख्यामीशं विद्याख्यमेव च
( यत् ) शिवं शान्तमद्वैतं चतुर्थ मन्यन्ते स ब्रह्मप्रणवः... शिवः क्षरति लोकान् वै विष्णुः
1
पाति जगभयम् शिवः पुरुष ईशानो नित्यमात्मेति
कथ्यते शिवः शिव इमे शान्तनाम चाद्यं मुहुर्मुहुः । उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः शिवः शिवाय भूतानां यस्मादानं प्रयच्छति । गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् शिवः शैत्रागमस्थानां कालः कार्लेकवादिनाम्
शिवः सर्वजगत्पतिः
For Private & Personal Use Only
शिवो. ७।७२
यो. शि. २/५
बृ. जा. २११५
पा.प्र. ९ नारा. २+
ना.पू.ता. ५/४
बृ. जा. २/१० रु. जा. ४५
यो.शि. १।१६९
स्कन्दो. ८ निर्वाणो. ६
कैव. ११६
बृ. जा. ४।२०
ना. प. ८/२३
ते. बिं. ५१८७
महो. ६।६१
शिवो. ११९
शिवो. ७/२
प. पू. ३१२१ शिवो. १।१४
www.jainelibrary.org