________________
शिवःसंसा
उपनिषद्वाक्यमहाकोशः
शीकण्ठे
शिवः संसारमोचकः
पञ्चत्र.३६ , शीतवातोष्णवाणकर शिवाग्निना तनुं दग्ध्वा शक्ति
कौपीनमोमिति
ना. प. ४५० सोमामृतेन यः । प्लावयेद्योग
शीतोष्णसुखदुःसदाः
भ.गी. २०१४ मार्गेण सोऽमृतत्वाय कल्पते बृ. जा. २.१ शीतोष्णसुखदुःखमानावशिवाय विष्णुरूपाय शिवरूपाय
मानवर्जितः
प. हं. प. ११ विष्णवे..
स्कन्दो. ८
शीतोष्णसुखदुःखमानावमानं शिवालयस्थमकल्पं शतकल्पं च बृ. जा. ३।३४
निर्जित्य...प्रणनात्मकत्वेन शिवालयस्थं तल्लिङ्गलितं वा मन्त्र
देहत्यागं करोति यः, सोऽवधूनः तुरीया. ३ संस्कारदग्धं वा (भस्म) बृ. जा. ५७ शीतोष्णसखदःखायेाधिभिशिवां तां कुरु मोत्क्रमी:
प्रो. २०१२
निसैस्तथा । अन्य ना. शिवेन वचसा त्वा गिरिशाच्छा
विध : शस्त्राग्निजलमारुतैः ।। वदामसि । यथा नः सर्वमि.
शरीरं पीड्यते तैस्तश्चित्तं जगदयक्ष्म सुमना असत् नीलरु. ११६+ संक्षभ्यते ततः [यो. शि. श२८,२९ [वा. सं. १६१४+
ते.सं.४५।११२ शिव भक्ति प्राप्य तद्भक्तसङ्गान
गीतोष्णसुख दुःखेषु [ भ.गी.६।७+ १२।१८ संसूतौ धोरदुःखात्प्रमजेत् सि. शि. ७
शीतोष्णसुखदुःखेच्छासत्वरजस्तमोशिवेन मे सन्तिठस्व स्योनेन
। गुणा वशिन्यादिशक्तयोऽधी भावनो. ६ में संलिष्ठस्व
म. ना.१६।११ शीतोष्णाहारनिद्राविजयः सर्वदा शिवो गुमः शिवो वेदः शिवो देवः
शान्तिनिश्चलत्वं विषयेन्द्रियशिवः प्रभुः । शिवोऽस्म्यहं
निग्रहश्चैते यमाः
म. वा. १२१ शिव: सर्व शिवादन्यन्न किश्चन राहो. ४।३२
शीतोष्णे क्षुत्पिपासे च सङ्कल्पक. शिवोऽत ओङ्कार मात्मैव नृसिंहो. २१७
विकल्पकम् ।...एतद्भावविनि. शिवो भवेदित्येकः
गुद्यपोडा. १
मुक्तं तदाह्यं ब्रह्म तत्परम् ते.बि.१११३,१४ शिवोमायुनः परमात्मा वरदो देवता ग. पू. २१८ शीर्यन्ते तारका अपि
महो. ३.४९ शिवोमाविशाप्रदाहाय
महाना. १६६३
शीर्यते ह वा अस्य द्विषन् पाप्मा शिवोऽयं परमं देवं शक्तिरेषा तु
भ्रातृव्यः, परास्य द्विषन् जीवजा । सूर्याचन्द्रमसोर्योगा
पाप्मा भ्रातृव्यो भवति १ऐत. ११४।४ द्धंसस्तत्पदमुच्यते
त्रि. ता. ११११ शीर्षकपालं भित्त्वा पृथिवीं भिनत्ति सुबालो. ११२ शिवोऽहं, नानाशक्तयोऽहम् अद्वै. भा. १ शीर्षके च ललाटे च कर्णे फण्ठे. शिगिरे शिशिरं मध्यमानं फेनं भवति अ.शिरः.३।१५ ऽसकद्वये । कूपरे मणिबन्धे च शिशुमेवाप्येति, यः शिशुभेवास्तमेति सुबालो. ९।१०। हृदये नाभिपायोः ।। पृष्ठं
चैकं प्रतिस्थानं जपेत्तत्राधिदेवताः बृ. जा.४१९ शिनं निरभिद्यत, शिभाद्रेता २ ऐत. १२४ शिष्टसंवर्गवज्य तु
दुर्शतो. २५
शीर्षान्तर्गतमण्डलमध्यगं पञ्च. शिष्टाहंकारवा जन्तुः
महो. ५।९४
वक्रमुमासहायं नीलकण्ठं शिष्यस्तेऽहं शाधि माला प्रपत्रम भ.गी. २१७
प्रशान्तमन्तर्लक्ष्यमिति केचित् म.ग्रा. ११५ शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति...
शीर्षे कण्ठे वक्षसि कक्षदेशे नाभौ स्वाभ्यासेऽविस्मृतो... १ यो. स. ७८ हस्ते सर्वदा प्राणलिङ्गम् । शिष्याणां न तु कारुण्याच्छिष्य
धार्य यथासम्प्रदायं पुरस्ताद्गुरोसह ईरितः
१सं.सो. २।८३ विदित्वा हृदये मुख्यमुक्तम् सि. शि. १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org