________________
शास्ने मयि उपनिषद्वाक्यमहाकोशः शिवज्ञान
५९७ प्रारब्धनाशाप्रतिभाननाश एवं
शिरसि बाणं बाहुनाभिपीठत्रिधा नश्यति चात्ममाया
प्रकृतिरूपकं देहे धारणं यस्य शाने मयि त्वयोशे व ह्यखण्डैक
न विद्यते हेहं न पश्येत् लिङ्गोप. २ रसो भवान्
ते. बि. २०४२
शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण शाः सज्जनसम्पर्कपूर्वकैश्च तपो
तु । अघोरेण गले धार्य तेनैव दमैः। आदौ संसारमुक्त्यर्थ
हृदयेऽपि च (रुद्राक्षधारणं) रु. आ. २१ प्रज्ञामेव विवर्धयेत्
महो. ४।४ ।
शिरः कपालं केशान् न कुर्यात् लिङ्गोप. २
शिरःपीठं लिङ्गात्मकं सर्वम् लिङ्गोप. २ शांडिल्यपैनलंभिक्षुमहच्छारीरकंशिखा मुक्ति. ११३५ । शिखरिणां प्रपतनं ध्रुवस्य प्रचलन
'शिरःपाणिपादपायूपस्थं सर्व
लिङ्गोप.१ वृश्चनं वा तरूणां (वातरज्जूनां) मैत्रा. १८
लिङ्गस्वरूपम्
शिरःपाणिपाइपार्श्वपृष्ठोरूदरजकशिखण्डी च महारथः
भ.गी. १।१७ शिभोपस्थपायवो मे शुद्धयंतां शिखा च दीपसङ्काशा
१ प्रणवो. ९ ज्योतिरह विरजा विपासमा शिखा ज्ञानमयी यस्य उपवीतं च
भूयासर स्वाहा
महाना.१४।१० तन्मयम् । ब्राह्मण्यं सकलं
शिरा नद्धयोऽस्थीन्युपग्रहा: छाग. ६२ तस्य इति ब्रह्मविदो विदुः
शिरासु तत्पृष्ठगतासु नित्यं ( वेदानुशासनम्-नेतरेषां तु
__ समातृकाः शक्तिगणा वसन्ति १ बिल्वो. ५ किचनपिरत्र.१८+शाट्या.१७ +ना.प. ३३८६ शिरोमध्यगते वायो
जा. द. ६.३० शिखा ज्ञानमयी वृत्तिर्यमाद्यष्टांग.
शिरो रक्षतु वाराही चैन्द्री रक्षेब्रु. साधनैः
त्रि. प्रा. २।२३ जद्वयम् । चामुण्डा हृदयं रक्षे. शिखा तु दीपसङ्काशा
अ. वि. ९ स्कुक्षिं रक्षतु वारुणी वनदु. ८९ शिखा प्राणमयी वृत्तिर्यमाद्यष्टाङ्ग
शिरोव्रतं विधिवद्यैस्तु चीर्णम् साधनम् । देहेन्द्रियेषु वैराग्यं
(तेषामेवैतां ब्रह्मविद्यां वदेत) मुण्ड.३।२।१० यम इत्युच्यते बुधैः
२ अवधू. १ शिव एकः स्वेन भासेदं सर्वे शिखायामेकरुद्राक्षं त्रिशतं
दृष्टा तप्तायःपिण्डवदेकं शिरसा वत् रु. जा. १५ भिन्नवदवभासते
त्रि.ग्रा. ११ शिखा वर्णाश्रमिणामेककैव परब्र. ६
शिव एको ध्येयः शिवंकरः म. शिखो. ३ शिखाऽस्य मनस्तमोलक्षणं भित्त्वा
शिव एव जङ्गमरूपः
रुद्रोप. २ तमोऽतमाविष्टमागच्छति मैत्रा. ६२४
शिव एव प्राणलिङ्गी
रुद्रोप. २ शिखां यज्ञोपवीतं छित्त्वा
शिव एव रुद्रः प्राणलिङ्गी, नान्यो सम्यस्तं मयेति त्रिवारमुचरेत् याज्ञव. १ भवति
रुद्रोप. २ शिखां यज्ञोपवीतं...विसज्यैव
शिव एव स्वयं साक्षादयं ब्रह्मपरिन नति
ना. प. ३१७७ विदुत्तमः [ महो. ४१८५+ २ आत्मो. २० शिबी मुण्डी चोपवीती कुटुम्बी
शिव एव सदा ध्येयः सर्वसंसारयात्रामानं प्रतिगृहन्मनुष्यात् शाट्याय. १८
मोचकः
शरभो. ३२ शिथिलीकतसर्वाङ्ग आनखान
शिवगुरुस्वरूपो महेश्वरः रुद्रोप. ३ शिखाग्रतः ।...स्वयं प्रकाशिते
शिवज्ञानविदं तस्मात्पूजये. तर स्वानन्दस्तक्षणाद्भवेत् ममन. २१५० । द्विभवर्गुरुम्
शिवो. १३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org