Book Title: Tattvatrai Mimansa Part 1 and 2
Author(s): Amarvijay
Publisher: Jain Sangh Samast

View full book text
Previous | Next

Page 12
________________ यस्याख्यामपि सेहिरे न विदुषो मूर्तिद्विषो ढुंढकाः कल्याणं वितनोतु वः स विजयानन्दाभिधः सरिराट् ॥ २६ ॥ दुग्धांभोनिधिना च रौप्यकलशेनेशक्षितिघेण च दिङ्नागैः सितपक्षिभिश्च शशिना सार्द्ध सदा स्पर्द्धते । ___कीर्तिर्यस्य मुनीश्वरस्य सुभगा विश्वे खशुभत्वतः कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ।। २७ ॥ आधायोपकृतिं घनां तनुमतां लब्ध्वा फलं जन्मनो ऽव्यायाधोऽनशनं विधाय विधिवत् कृत्वाऽङ्गिनां क्षामणाम् । योऽष्टम्यां त्रिशराङ्कचन्द्रशरदि (१९५३)ज्येष्ठे सिते स्वर्ययो कल्याणं वितनोतु वः स विजयानन्दाभिधः मरिराट् ।। २८ ॥ - गार्हस्थ्ये गमयाम्बभूव सुखभाग् वर्षाणि योऽष्टादश . नेत्रद्वन्द्वमितानि लुम्पकमते सन्मार्गलाभं विना। .. निश्छमा दशकद्वयं गुणनिधिः सामान्यसूरित्वयोः कल्याणं वितनोतु वः स विजयानन्दामिधः सरिराट् ॥ २९ ॥ साक्षाद्दर्शनपुण्यलाभरहितानां मादृशामङ्गिनां... मामे वर्यसमृद्विभाजि गुजरांवालाभिधे भक्तितः। यस्य श्राद्धवरैर्विनिर्मितमरं स्तूपं प्रदत्ते मुदं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ।। ३० ॥ ... (अन्यत्रापि जना मुदा विरचयाश्चक्रुर्विशुद्धाशयाः साक्षाद् यस्य यशः प्रपिण्डितमिव स्तूपानि भूमण्डनम् । मूतो धर्मधराधिपस्य च वरेण्या राजधानीमिव कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ३१ ।। पगुः कल्पतरोरलं नहि फलं मेरोहीतुं भुवः . पारं यातुमपां पतेर्नच जडः शक्नोति दोभ्यां यथा । मादृक् यस्य गुणांस्तथाल्पधिषणो वक्तुं न शक्तोऽखिलान कल्याणं वितनोतु वः स विजयानन्दामिधः 'सूरिसर । ३२ ॥ NDIA Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1174