________________
यस्याख्यामपि सेहिरे न विदुषो मूर्तिद्विषो ढुंढकाः कल्याणं वितनोतु वः स विजयानन्दाभिधः सरिराट् ॥ २६ ॥
दुग्धांभोनिधिना च रौप्यकलशेनेशक्षितिघेण च दिङ्नागैः सितपक्षिभिश्च शशिना सार्द्ध सदा स्पर्द्धते ।
___कीर्तिर्यस्य मुनीश्वरस्य सुभगा विश्वे खशुभत्वतः कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ।। २७ ॥
आधायोपकृतिं घनां तनुमतां लब्ध्वा फलं जन्मनो ऽव्यायाधोऽनशनं विधाय विधिवत् कृत्वाऽङ्गिनां क्षामणाम् ।
योऽष्टम्यां त्रिशराङ्कचन्द्रशरदि (१९५३)ज्येष्ठे सिते स्वर्ययो कल्याणं वितनोतु वः स विजयानन्दाभिधः मरिराट् ।। २८ ॥
- गार्हस्थ्ये गमयाम्बभूव सुखभाग् वर्षाणि योऽष्टादश . नेत्रद्वन्द्वमितानि लुम्पकमते सन्मार्गलाभं विना। ..
निश्छमा दशकद्वयं गुणनिधिः सामान्यसूरित्वयोः कल्याणं वितनोतु वः स विजयानन्दामिधः सरिराट् ॥ २९ ॥
साक्षाद्दर्शनपुण्यलाभरहितानां मादृशामङ्गिनां... मामे वर्यसमृद्विभाजि गुजरांवालाभिधे भक्तितः।
यस्य श्राद्धवरैर्विनिर्मितमरं स्तूपं प्रदत्ते मुदं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ।। ३० ॥
... (अन्यत्रापि जना मुदा विरचयाश्चक्रुर्विशुद्धाशयाः साक्षाद् यस्य यशः प्रपिण्डितमिव स्तूपानि भूमण्डनम् ।
मूतो धर्मधराधिपस्य च वरेण्या राजधानीमिव कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ३१ ।।
पगुः कल्पतरोरलं नहि फलं मेरोहीतुं भुवः . पारं यातुमपां पतेर्नच जडः शक्नोति दोभ्यां यथा ।
मादृक् यस्य गुणांस्तथाल्पधिषणो वक्तुं न शक्तोऽखिलान कल्याणं वितनोतु वः स विजयानन्दामिधः 'सूरिसर । ३२ ॥
NDIA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org