Book Title: Tattvatrai Mimansa Part 1 and 2
Author(s): Amarvijay
Publisher: Jain Sangh Samast
View full book text
________________
चक्रे जैनमतानुयायिन इह प्रायः सहस्रांस्तनुभाजां पंचदश प्रबोध्य विदुषां वो विदृत्याऽवनौ ।
यः क्षान्त्यार्जवमार्दवादिगुणभाक् निर्ग्रन्थचूडामणिः कल्याणं वितनोतु वः स विजयानन्दाभिधः सरिराट् ॥ २० ।।
श्रीहुस्यारपुरे पुरेऽमृतसरोऽभिरव्ये च जीराभिधे पट्यां सन्वतराभिधे च नगरे जैनप्रतिष्ठाविधिम् ।
बिम्बानां बहुशस्तथाऽञ्जनशलाका यो व्यधात् शुद्धधीः कल्याणं वितनोतु वः स विजयानन्दाभिधः मूरिराट ॥ २१ ॥
कीर्ति यस्य निशम्य सद्गुणनिधे राज्ञी च विक्टोरिया ऋग्वेदं परिपूर्णमांग्लसदसा मुद्रापितं सादरम् ।
___वद्रव्यव्ययतो विशुद्धहृदया यं प्राभृतीचऋषी कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ २२ ॥
सौम्यत्वेन विधं धियाऽमरगुरुं स्थैर्येण हेमाचल दिङ्नागान् यशसा रविं च महसी रूपश्रिया मन्मथम् । ।
___ गाम्भीर्येण जिगाय वारिधिमरं गत्या मरालं च यः कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ २३ ॥
यद्वाक्शीतलतागुणस्य समता नाऽभ्येति गाङ्गं पयो नो वा चन्द्रमरीचयो नच सुधा श्रीखण्डलेपोऽपि नो ।
____ नाऽम्भोज मलयाचलस्य च मरुन्नैवाङ्गना न वा कल्याणं वितनोतु वः स विजयानन्दामिधः सरिराट् ॥ २४ ॥
यस्मिन् गर्जति संसदङ्गणभुवि प्रोन्मादिनो वादिनी दर्प तत्यजुरम्बरे दिनमणौ घूका इव स्फुर्जति ।
- अयोधाम युगप्रधानपदवीयोग्यो गुणानां खनिः कल्याणं वितनोतु वः स विजयानन्दाभिधः सरिसट् ॥ २५ ॥
- शुद्धाचारषुषः सुदुर्मतिमुषः स्याद्वादविधाजुषः श्रद्धाशुद्धिंसपेयुषो गतरुषो जैनोअतिं चक्रुषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ac67d1853a2a8140d70255161e5f52059fab5f573eebc189be82bee07c278e71.jpg)
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1174