Book Title: Tattvatrai Mimansa Part 1 and 2
Author(s): Amarvijay
Publisher: Jain Sangh Samast

View full book text
Previous | Next

Page 9
________________ संप्राप्ते दशमेऽह्नि जन्मसमयाद् यस्य व्यतीताशुचौ सानन्दं समहोत्सवं परिजनं सन्तोष्य भोज्यादिभिः। ___ आत्माराम इति प्रमोदबहुलस्तातोऽभिधां तेनिवान् कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ६ ॥ संसगं समवाप्य ढुंढकमते दीक्षां वलक्षाशयो यः कक्षीकुरुते स खेन्दुनवभूवर्षे (१९१०) शुभे वैक्रमे । आज्ञा मातुरवाप्य च स्वजनके गत्यन्तरं संश्रिते कल्याणं वितनोतु वः स विजयानन्दाभिधः सरिराट् ॥ ७ ॥ योऽधीते स शतत्रयं मतिमतामयः प्रयासं विना श्लोकानां प्रतिवासरं जपतपोध्यानादिलीनोऽपि वै । दृष्टं विसरते च नो सकृदपि प्रायेण सूत्रादिकं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ८॥ द्वात्रिंशद् धिषणाधरीकृतकविर्योऽधीत्य सूत्राणि तच्छङ्काशीलमनाश्च लुम्पकमतं मत्वा मनःकल्पितम् । . अत्याक्षीद् रदनन्दशीतगुमिते (१९३२) संवत्सरेऽमत्सरी कल्याणं वितनोतु वः स विजयानन्दाभिधः मूरिराट् ॥९॥ - येनोत्सूत्रवचःप्ररूपणरतश्चैकान्तपक्षाग्रही विख्यातो भुवि शान्तिसागर इति त्यक्तव्रतो लिङ्गभाक् । . चर्चायां निरलोठि राजनगरे स्याद्वादविद्याविदा कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १० ॥ तत्रैवोदितपुण्यदौकितमिवाऽनेकान्तमार्गाग्रणीं स्फुर्जत्सद्गुणिनं च बुद्धिविजयं संप्राप्य यः सद्गुरुम् । हित्वा ढूंढकपन्थमुत्तममतिः संविज्ञदीक्षामधात् कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ११ ॥ चन्द्रः षोडशभिः कलाभिरिव यो युक्तोऽनगारैर्महोभृद्भिर्लुम्पकपन्थवादलदलप्रच्छादनत्यागतः __ अत्यन्तं तपगच्छतारकपथेऽदीपिष्ट शिष्टाग्रणी: कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1174