________________
संप्राप्ते दशमेऽह्नि जन्मसमयाद् यस्य व्यतीताशुचौ सानन्दं समहोत्सवं परिजनं सन्तोष्य भोज्यादिभिः।
___ आत्माराम इति प्रमोदबहुलस्तातोऽभिधां तेनिवान् कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ६ ॥
संसगं समवाप्य ढुंढकमते दीक्षां वलक्षाशयो यः कक्षीकुरुते स खेन्दुनवभूवर्षे (१९१०) शुभे वैक्रमे ।
आज्ञा मातुरवाप्य च स्वजनके गत्यन्तरं संश्रिते कल्याणं वितनोतु वः स विजयानन्दाभिधः सरिराट् ॥ ७ ॥
योऽधीते स शतत्रयं मतिमतामयः प्रयासं विना श्लोकानां प्रतिवासरं जपतपोध्यानादिलीनोऽपि वै ।
दृष्टं विसरते च नो सकृदपि प्रायेण सूत्रादिकं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ८॥
द्वात्रिंशद् धिषणाधरीकृतकविर्योऽधीत्य सूत्राणि तच्छङ्काशीलमनाश्च लुम्पकमतं मत्वा मनःकल्पितम् ।
. अत्याक्षीद् रदनन्दशीतगुमिते (१९३२) संवत्सरेऽमत्सरी कल्याणं वितनोतु वः स विजयानन्दाभिधः मूरिराट् ॥९॥
- येनोत्सूत्रवचःप्ररूपणरतश्चैकान्तपक्षाग्रही विख्यातो भुवि शान्तिसागर इति त्यक्तव्रतो लिङ्गभाक् । . चर्चायां निरलोठि राजनगरे स्याद्वादविद्याविदा कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १० ॥
तत्रैवोदितपुण्यदौकितमिवाऽनेकान्तमार्गाग्रणीं स्फुर्जत्सद्गुणिनं च बुद्धिविजयं संप्राप्य यः सद्गुरुम् ।
हित्वा ढूंढकपन्थमुत्तममतिः संविज्ञदीक्षामधात् कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ११ ॥
चन्द्रः षोडशभिः कलाभिरिव यो युक्तोऽनगारैर्महोभृद्भिर्लुम्पकपन्थवादलदलप्रच्छादनत्यागतः
__ अत्यन्तं तपगच्छतारकपथेऽदीपिष्ट शिष्टाग्रणी: कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org