________________
चतुरविजय मुनिप्रणीता.
श्रीविजयानन्दद्वात्रिंशिका.
शार्दूलविक्रीडितवृत्तम्
श्रेयः श्रीमय मध्यमङ्गलमयं सत्कृत्यपेटीमयं विश्वानन्दमयं लसद्रसमयं वैराग्यलीलामयम् ।
सर्वं यस्य नु जीवनं स्तुतिमयं नो पङ्कशङ्कामयं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १ ॥ स्वस्तिश्रीनिलये समृद्धिसदने सल्लोकवासस्थले
देशे पञ्चनदेऽमले च लहरा ग्रामेऽभिरामे श्रिया ।
यः प्राच्यां दिशि वासरेश्वर इव प्रादुर्बभूवाऽवहा कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ २ ॥
तातो यस्य गणेशचन्द्र इति शूरः क्षत्रियाणां शिरोरत्नं रत्नखनिर्बभूव सुभगा श्रीरूपदेवी प्रसूः ।
सच्चेता गुरुदत्त सिंह इति च ज्यायान् गुणी बान्धवः कल्याणं बितनोतु वः स बिजयानन्दाभिधः सूरिराट् ॥ ३ ॥
श्रीमद्विक्रमवत्सरेऽनलनवाऽष्टैणाङ्कसंख्ये (१८९३) शुभे चैत्रे मासि सिते दले सुरगुरोर्वारे तिथौ पक्षतौ ।
सीकोऽवततार यो हरिरिवाऽपायाजनान् रक्षितुं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ४ ॥
लग्नं यस्य च कुम्भराशिरमला भानुज्ञशुक्रस्थितिवित्ते राहुनिशाचरौ सहजगौ षष्ठे गुरुक्षोणिजौ
धर्मे केतुशनैश्वरौ तु वणिजि स्फुर्जलौ संस्थितौ कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराद् ॥ ५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org