Book Title: Suktimuktavali
Author(s): Somprabhacharya, Ajitsagarsuri
Publisher: Shanti Vir Digambar Jain Sansthan

View full book text
Previous | Next

Page 9
________________ सूक्तिमुक्तावली मुक्तिस्त्रीकुचकुंभकुंकुमरसः श्रेयस्तरोः पल्लव प्रोल्लासः क्रमयो खद्युतिभरः पार्श्वप्रभोःपातु वः ।।१।। व्याख्या-पाचप्रभोः श्रीपानाथस्य कमयोश्चरणयो नखद्य तिभरः नखकांतिसमूहो वो युष्मान् पातु अवतु रक्षतु। कषभूतो नखद्य विभरः सपःकरिशिरको सिदूरप्रकरः तप एव करी हस्ती तस्य शिरःक्रोसोमस्तकमध्यभागःकुम्भस्थलं तत्र सिंदूरप्रकरः सिन्दूरपुर कुकुमसहशा नखा तिभरस्य रक्तस्वात् । सिन्दूरप्रकरोपमः पुनः कयंभूतः कपायादषी दायाधिर्निचयः कषायाः । क्रोधमानमायालोभास्त एव अदवी अरण्यं वनं तस्याः दायाचिनि- ' चयः वासनिया मदतु यः : कुन कार्यभूसः प्रशोषदिवसप्रारंभसूर्योदयः प्रबोधो ज्ञान स एव दिवसो दिनं तस्य प्रारभे उदये सूर्योदयसमानः । पुनः कथंभूतः मुक्तिस्वीकुचकुम्भ कुमरस: मुक्तिरेव स्त्री तस्याः कुचाषेत्र फुभौ तत्र फुकुमरस: काश्मीरजन्म द्रवलेपतुल्यः । मुक्तिस्त्रीववनककु कुमरसः इति वा पाठः । पुनः कयंभूतः अयस्तरो.पल्लवप्रोल्लास: श्रेयः कल्याणमेव सरु वृक्षस्तस्य पल्लवानां नूतन पत्राणां प्रोल्लास: उद्गमः। ईरशः पार्श्वप्रभोः क्रमयोश्चरणयोर्नख लिभरो वो युष्मान् पातु रक्षतु। नखद्य तिभरस्य रक्तवर्णस्वात् । रक्ता एवोपमा। भो भव्यप्राणिन ! एवं ज्ञात्वा मनसि विवेकमानीय श्रीपार्श्वनाथस्य चरणकमलो एव सेव्यो। सेवमानानां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसापात उत्तरोत्तरमांगलिक्यमाल विस्तरन्तु ॥ १॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 155