________________
सूक्तिमुक्तावली
मुक्तिस्त्रीकुचकुंभकुंकुमरसः श्रेयस्तरोः पल्लव प्रोल्लासः क्रमयो खद्युतिभरः पार्श्वप्रभोःपातु वः ।।१।।
व्याख्या-पाचप्रभोः श्रीपानाथस्य कमयोश्चरणयो नखद्य तिभरः नखकांतिसमूहो वो युष्मान् पातु अवतु रक्षतु। कषभूतो नखद्य विभरः सपःकरिशिरको सिदूरप्रकरः तप एव करी हस्ती तस्य शिरःक्रोसोमस्तकमध्यभागःकुम्भस्थलं तत्र सिंदूरप्रकरः सिन्दूरपुर कुकुमसहशा नखा तिभरस्य रक्तस्वात् । सिन्दूरप्रकरोपमः पुनः कयंभूतः कपायादषी दायाधिर्निचयः कषायाः । क्रोधमानमायालोभास्त एव अदवी अरण्यं वनं तस्याः दायाचिनि- ' चयः वासनिया मदतु यः : कुन कार्यभूसः प्रशोषदिवसप्रारंभसूर्योदयः प्रबोधो ज्ञान स एव दिवसो दिनं तस्य प्रारभे उदये सूर्योदयसमानः । पुनः कथंभूतः मुक्तिस्वीकुचकुम्भ कुमरस: मुक्तिरेव स्त्री तस्याः कुचाषेत्र फुभौ तत्र फुकुमरस: काश्मीरजन्म द्रवलेपतुल्यः । मुक्तिस्त्रीववनककु कुमरसः इति वा पाठः । पुनः कयंभूतः अयस्तरो.पल्लवप्रोल्लास: श्रेयः कल्याणमेव सरु वृक्षस्तस्य पल्लवानां नूतन पत्राणां प्रोल्लास: उद्गमः। ईरशः पार्श्वप्रभोः क्रमयोश्चरणयोर्नख लिभरो वो युष्मान् पातु रक्षतु। नखद्य तिभरस्य रक्तवर्णस्वात् । रक्ता एवोपमा। भो भव्यप्राणिन ! एवं ज्ञात्वा मनसि विवेकमानीय श्रीपार्श्वनाथस्य चरणकमलो एव सेव्यो। सेवमानानां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसापात उत्तरोत्तरमांगलिक्यमाल विस्तरन्तु ॥ १॥