Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 27
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல (३) अर्थमात्रदाने तीर्थकरानुसरणं स्यात्, यतस्ते तीर्थकराः केवलमर्थं भाषन्ते, गणतप्ति च न कुर्वन्ति, एवमाचार्या अपि तथैव कुर्वाणाः तीर्थकरानुकारिणो भवन्ति । ___ (४) यस्यां सूत्रवाचनायां अधस्तनपदवर्तिनोऽपि उपाध्यायादयोऽधिकारिणः, तस्या आचार्येण दाने क्रियमाणे तु आचार्यस्य लाघवं स्यात्, इत्थं च अधस्तनपदवर्त्यधिकृतकार्याकरणे तेषां लोके राज्ञ इव महती गुरुता स्यात्, तथा च प्रवचनप्रभावना ।। (५) जिनाज्ञायां स्थैर्यं कृतं भवति, यतो हीयं तीर्थकृतामाज्ञा यदुत "आचार्येण अनन्तरोक्तप्रकारेण मदनुकारिणा भवितव्यम्" इति । तत एतत्कारणकलापादाचार्याः सूत्रं न ददति । किञ्च तैरपि मुनिपदाद्यवस्थायामनेके साधवः सूत्रमध्यापिता एवेति तैः ऋणमोक्षः कृत एवेत्यधुना सूत्रादानेऽपि न काचित्क्षतिस्तेषामिति । ये सूत्रार्थतदुभयविदः रत्नत्रय्यां उपयुक्ताः शिष्यनिष्पादकाश्च, ते तादृशा उपाध्याया भवन्ति । ते हि सूत्रं ददति । ननु तेषां सूत्रदाने को लाभ इति चेत् उपाध्यायाः शिष्येभ्यः सूत्रवाचनां प्रच्छन्तः स्वयमर्थमपि परिभावयन्ति, ततश्च सूत्रेऽर्थे च तेषां स्थिरत्वमुपजायते । तथाऽन्यस्य सूत्रवाचनादाने सूत्रप्राप्तिलक्षणस्य ऋणस्य मोक्षः कृतो भवति । तथा आचार्यपदप्राप्तौ न किमपि विघ्नं भवति, सूत्रार्थोभयानामात्मसाद्भूतत्वात् (आयत्यां आचार्यपदप्राप्तौ सत्यां सूत्रादानेऽपि सूत्रपाठे न किमपि विघ्नं स्यात् स्वनामवत्तस्यात्मसाद्भूतत्वादित्याशयः) । तथा दृढाभ्यासात् सूत्रस्य पुनरावर्तनं आयत्यां सुकरं स्यादिति । तथा अन्यगच्छीयाः साधवः सूत्रग्रहणार्थं गच्छान्तरादत्रागत्योपाध्यायं निश्रयन्ति, ततश्च तेषां सूत्रदानेनोपाध्याया अनुग्राहका भवन्ति । तथा सूत्रवाचनादानमग्नस्योपाध्यायस्य प्रायश्चित्तापादकस्य तथाविधकषायोदयस्याभावात् मोहजयः कृतो भवति । इत्थं च प्रभूतलाभसम्भवात् सूत्रं वाचयेदुपाध्यायः । ये तपोनियमविनयगुणनिधयः, साधूनां ज्ञानदर्शनचारित्रेषु प्रवर्तकाः, शिष्याणां संग्रहे संगृहीतानां चोपकारकरणे कुशलाः, ते एतादृशाः प्रवर्तका भवन्ति । तेषां च कार्यमिदं यदुत गच्छे यः साधुः यस्मिन् संयमे तपसि अन्यस्मिन्वा योगे योग्यो भवति, तं तत्र ते प्रवर्तयन्ति यश्च यस्मिन्नसमर्थः, तं तस्मात्ते निवर्तयन्ति । ये संविग्नाः मार्दविकाः प्रियधर्माः रत्नत्रय्यां परिहानि कुर्वन्तं तं तं साधुं स्मारयन्तो भवन्ति, ते तादृशाः स्थविरा भवन्ति । ते हि प्रवर्तकव्यापारितेषु ज्ञानसंयमवैयावृत्यादिष्वर्थेषु मध्ये यः साधुः समर्थोऽपि यत्र सीदति, तं तत्र प्रणोदनात् स्थिरीकुर्वन्तीति । லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः २४

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206