Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல repregpoooooooooooppopodpregnenopropooooopropropguagegopgopsig
(१२२) सर्वथा येन केनचित् दोषेण = निमित्तेन यस्य सम्बन्धिना
अयशः = अश्लाघा आयासः = पीडा प्रवचने भवति, अग्रहणं वा विपरिणामो वा श्रावकस्य शैक्षकस्य वा, तन्न कर्त्तव्यम्, तथाऽप्रत्ययो वा शासने येन भवति यदुतैतेऽन्यथा वदन्ति अन्यथा कुर्वन्ति एवंविधोऽप्रत्ययो येन भवति तन्न कर्त्तव्यम् । तथा जुगुप्सा च येनोत्पद्यते यदुत वराकका
एते दयामनस्कास्तदेवंविधं न किञ्चित्कार्यम् । यस्तु पुनरेवं करोति तस्येदमुक्तं भगवता । प्रवचनमनपेक्षमाणस्य तस्य निद्धन्धसस्य = निःशूकस्य लुब्धस्य बहुमोहस्य भगवता संसारोऽनन्त
उक्त इति । तथा न केवलम् बहुमोहस्यैतद्भवति, योऽप्यन्यस्तस्याप्येवं कुर्वतोऽनन्त एव संसारः, एतदेवाह जो जह व तह व लद्धं गिण्हइ आहारउवहिमाइयं ।
समणगुणमुक्कजोगी संसारपवड्ढओ भणिओ। सुगमा । एवं तावज्ज्ञानवतामपि दोषः, ये तु पुनराचार्येण मुण्डितमात्रा अगीतार्था एव मुक्तास्ते सुतरामज्ञानादेव एषणादि न कुर्वन्ति, एतदेवाह
एसणमणेसणं वा कह ते नाहिति जिणवरमयं वा । " कुरिणमिव पोयाला जे मुक्का पव्वईमेत्ता सुगमा । नवरं कुरिणमि = महति अरण्ये पोयाला = मृगादिपोतलकास्ते
इह यूथपतिना मुक्ताः सन्तो विनश्यन्ति एवं तेऽपीति । एवं तावदाचार्यदोषेणैवंविधा भवन्ति । (ओ.नि. ४४५-४४८)
चन्द्र. स्पष्टमेव सर्वं, अतिगभीरचेतसा विभावनीयं चेति । ननु अत्र “ये पुनराचार्येण मुण्डितमात्रा..." इत्यादि अन्ते च "एवं
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १५४
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206