Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
—
थोवं बहुनिवेसं इइ नच्चा पूयए मइमं ॥
अत्राह परः
,
अथ कः पुनरयं नियम: ? यदेकस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति तथैकस्मिन् पूजिते सर्व एव संपूजिता भवन्ति, न चैकस्मिन्संपूजिते सर्वे संपूजिता भवन्ति, न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवतीति ।
आचार्य आह - ज्ञानं दर्शनं च तपस्तथा संयमश्च एते साधुगुणा वर्तन्ते, एते च गुणा यथैकस्मिन्साधौ व्यवस्थिताः, एवं सर्वेष्वपि, एकरूपत्वात्तेषां, यतश्चैवमत एकस्मिन्साधौ हीलिते अपमानिते सर्वेषु वा साधुषु हीलितेषु ते = ज्ञानादयो गुणा: हीलिताः अपमानिता भवन्ति ।
एवमेकस्मिन्पूजिते पूजिता यतिगुणाः सर्वे भवन्ति, यस्मादेवं तस्मात्स्तोकमेतद्भक्तपानादि बहुनिवेसं = बह्वायमित्यर्थः, निर्जराहेतुरिति, तस्मादेवं ज्ञात्वा पूजयेत्साधून्मतिमानिति । (ओ.नि. ५२७ - २८-२९-३०-३१)
७७७०७७०७०७७०७७०७०७०७०७०७०७०७०७०७
=
ជីជី ជី(yeSZSSSSSSSS (វិសាលភា चन्द्र. तथा च सुविहितानां हीलना कदापि न कर्त्तव्या, किन्तु भक्तपानादिभिस्तेषां यथाशक्ति वैयावृत्त्यं कार्यमित्युपदेशः ।
१०१०१०२०१००२७०९७०
सिद्धान्त रहस्य बिन्दुः
ननु एवं सति सुविहितहीलनाकर्तॄणां सर्वेषां प्रत्येकहीलनायामुत्कृष्टस्थितिरसादिबन्ध एव स्यात्, यतो हि सुविहितास्त्रिकालापेक्षयाऽनन्ताः, ततश्चैकस्यापि साधोः हीलनाऽर्थापत्त्याऽनन्तगुणा सञ्जाता, ततश्चैकसाधुहीलनाजन्यकर्मबन्धापेक्ष्याऽनन्तगुण एव कर्मबन्धः स्यात्, स च सर्वोत्कृष्टस्थित्यादिरूप एवेति प्रत्येकहीलनायामेकरूप एव बन्धो भवेत्, न च तारतम्येन । परन्तु एतत्तु अनिष्टमेव, मिथ्यादृगादीनां कर्मबन्धतारतम्यस्यावश्यम्भावात्, सुविहितहीलनायाश्च षष्ठगुणस्थानं यावदतिचारादिरूपतया सम्भवादिति मिथ्यादृगादिषष्ठगुणस्थानान्तानां सर्वेषां सुविहितहीलनायामपि कर्मबन्धतारतम्यावश्यम्भावात् “एकस्मिन्हीलिते सर्वे हीलिता भवन्ति" इत्यादि यदुक्तम्, तत्सर्वं न घटेतेति चेत्
७०७०७०७०७ १५९

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206