Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல Foggeogopsoproproproperpeopgoesopelesepseases peopregrogrogrease (१४२) केचनैवं भणन्ति - यद्यसावाचार्यस्तरुणो निरुपहतपञ्चेन्द्रियश्च, ततोऽसौ मण्डल्यामेव भुक्ते सामान्यम्, अथ असहुः = असमर्थः,
ततस्तस्य विष्वक् = पृथग्ग्रहणं प्रायोग्यस्य कर्त्तव्यम्, एवमेव प्राघूर्णकेऽपि विधिदृष्टव्यः, यदि प्राघूर्णकः समर्थस्ततो नैव तत्प्रायोग्यग्रहणं
क्रियते, अथासमर्थस्ततः क्रियत इति । केचित्पुनरेवं भणन्ति - यदुत समर्थस्याप्याचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यं,
यत एते गुणा भवन्ति आचार्यस्य प्रायोग्यग्रहणे क्रियमाणे सूत्रार्थयोः स्थिरीकरणं कृतं भवति, यतो मनोज्ञाहारेण सूत्रार्थौ सुखेनैव चिन्तयति ।
अत आचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यम्, तथा विनयश्चानेन प्रकारेण प्रदर्शितो भवति, गुरुपूजा च कृता भवति । सेहस्य चाचार्यं प्रति बहुमानः प्रदर्शितो भवति, अन्यथा सेह इदं चिन्तयति यदुत न कश्चिदत्र गुरुर्नापि लघुरिति, अतो विपरिणामो भवति, तथा प्रायोग्यदानकर्तुश्च श्रद्धावृद्धिः कृता भवति तथा बुद्धेर्बलस्य चाचार्यसत्कस्य वर्धनं भवति, तत्र च महती
निर्जरा भवति । (ओ.नि. ६१०) தரும் திரும் தரும் திரும் திருப் படும் இருக் த தரும் திருப்பரும் தரும் திருத் தரும் திருப்பமும் இரும் தரும் தரும் திரும்பிடும் இடும் இரும்
चन्द्र. स्पष्टम् । नवरमत्र प्रथमाभिप्रायापेक्षया द्वितीयाभिप्रायः श्रेयान्, तत्रैव च वृत्तिकृतोऽपि स्वारस्यमिति यथाशक्ति प्रयत्नेन गुरुवैयावृत्त्यं कार्यमिति ।
ஒவைஷைஷைஷைலஜஷைவைஷைவைஷ सिद्धान्त रहस्य बिन्दुः
१७७

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206