Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
अनेनैतद्ज्ञायते यदुत आवश्यकं कुर्वद्भिः सकलैरपि सामान्यतः समानकालं कायोत्सर्गः पारयितव्यः, न तु महतान्तरेणेति ।
ஒரெ ஒரெ ஒத ஒ ெவா 222 22 2 2 ஜெரோறொ.ெ2 ஒரெ ஒகெ ஜொதோவொன்று
(१४७) एवमनेन क्रमेणावश्यकं कृत्वा परिसमाप्य जिनोपदिष्टं गुरूपदेशेन पुनश्च स्तुतित्रयं पठन्ति स्वरेण प्रवर्धमानमक्षरैर्वा । प्रथमा श्लोकेन स्तुतिद्धितीया बृहच्छन्दोजात्या बृहत्तरा, तृतीया बृहत्तमा एवं
प्रवर्धमानाः स्तुतीः पठन्ति मङ्गलार्थमिति । (ओ.नि. ६३९) । இருக்க மேம் பரம் தரும் இரு திருக் மேக் மேக் மேகம் இருக்கமும் ரோம் திரும்ப திரும்பத் திரும் மேல் மேல் eedeos:
चन्द्र. तथा च 'नमोऽस्तु वर्धमानाय' इतिश्लोकः स्वल्पाक्षरः मन्दस्वरेण सर्वैः समकमुच्चारयितव्यः, येषां विकचार... इति तु द्वितीयश्लोकः अधिकाक्षरः मध्यमस्वरेण सर्वैः समकमुच्चारणीयः, कषायतापादित... इति च तृतीयश्लोकः सर्वाधिकाक्षरः उच्चस्वरेण सर्वैः समकमुच्चारणीयः, एतच्च सर्वं मङ्गलार्थं क्रियते इति ।
ननु अनेन पाठेन ज्ञायते यदुत प्रतिक्रमणं षडावश्यकपर्यन्तमेवासीत्, ततश्चाधुना स्तवनदैवसिकप्रायश्चित्तकायोत्सर्गस्वाध्यायदुःखक्षयकर्मक्षयनिमित्तककायोत्सर्गलघुशान्तिस्तवपर्यन्तविधिरुपा या सामाचारी दृश्यते, सा कथं प्रविष्टेति चेत्
संविग्नगीतार्थप्रवर्तितसामाचारीरुपा सा तत्तत्काले तथाविधकारणसमुत्पन्नाऽवश्यमादरणीया, सामाचारीभङ्गे महापातकप्रसङ्गादित्यलमधिकेन ।
லலலலலலலலலலலலலலலலலலல
லலல १८४
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206