Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 198
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல बाह्यक्रिया, एतच्च नाङ्गीकर्तव्यम्, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न भवतीति, ततश्च निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकर्तव्यमिति । (ओ.नि.७६०-६१-६२) ບໍ່ຍຂໍ້ຂໍ້ຍຂໍຍໍຂໍຍໍຂໍຂໍຂໍຂໍຍໍຍໍຂໍຍໍຍອ້ງຂໍຂໍຍໍຂໍຂໍຍໍຂໍຍໍຄໍຂໍຍໍຂໍອອໍາ चन्द्र. निश्चयव्यवहारोभयप्रधानताख्यापकोऽयं ग्रन्थो मननीयः सुगमश्च । नवरं 'गीतार्थस्य' इति पदं गीतार्थनिश्रितोपलक्षणम्, गीतार्थवत्तस्यापि विराधनायाः कर्मक्षपणफलकत्वानपायादिति । popylopedpraggageday agsdayogedgeigyappsapgarpiapsoggopsaas dagda (१५९) ये प्रव्रजिता संयमयोगानां हानि कुर्वन्ति समर्था अपि - सन्तस्तल्लोकोत्तर-मनायतनम् । (ओ.नि. ७६९) doskoskool todi dodiyo ko daolodkyokiyo kodkyokoolapokyo sekysiysi boorkeys चन्द्र. यैः सह सुविहितानामवस्थानं न युक्तम्, ते लोकोत्तरानायतनमुच्यन्ते, ते एवात्र प्रतिपादिताः । अग्रे च मूलगुणप्रतिसेविनामुत्तरगुणप्रतिसेविनां चानायतनत्वं वक्ष्यते । तत्र मूलगुणप्रतिसेविनामनायतनत्वं तु युक्तमेव, न तैः संवासः कर्त्तव्यः, परन्तु कालादिदोषात् उत्तरगुणाप्रतिसेवमानानां प्रायोऽलाभात् यथाशक्यमत्यल्पोत्तरगुणप्रति-सेवनावतां अनायतनत्वेऽपि आयतनमिव तेषां स्वरुपमवगन्तव्यम्, अर्थात् तैः सह संवासादिः कर्त्तव्यः, न तु सर्वथैकाकिना भाव्यम् । सर्वथोत्तरगुणप्रतिसेवनाऽभावस्य स्वस्मिन्नप्यभावादिति । ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒலை सिद्धान्त रहस्य बिन्दुः १९५

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206