SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல बाह्यक्रिया, एतच्च नाङ्गीकर्तव्यम्, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न भवतीति, ततश्च निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकर्तव्यमिति । (ओ.नि.७६०-६१-६२) ບໍ່ຍຂໍ້ຂໍ້ຍຂໍຍໍຂໍຍໍຂໍຂໍຂໍຂໍຍໍຍໍຂໍຍໍຍອ້ງຂໍຂໍຍໍຂໍຂໍຍໍຂໍຍໍຄໍຂໍຍໍຂໍອອໍາ चन्द्र. निश्चयव्यवहारोभयप्रधानताख्यापकोऽयं ग्रन्थो मननीयः सुगमश्च । नवरं 'गीतार्थस्य' इति पदं गीतार्थनिश्रितोपलक्षणम्, गीतार्थवत्तस्यापि विराधनायाः कर्मक्षपणफलकत्वानपायादिति । popylopedpraggageday agsdayogedgeigyappsapgarpiapsoggopsaas dagda (१५९) ये प्रव्रजिता संयमयोगानां हानि कुर्वन्ति समर्था अपि - सन्तस्तल्लोकोत्तर-मनायतनम् । (ओ.नि. ७६९) doskoskool todi dodiyo ko daolodkyokiyo kodkyokoolapokyo sekysiysi boorkeys चन्द्र. यैः सह सुविहितानामवस्थानं न युक्तम्, ते लोकोत्तरानायतनमुच्यन्ते, ते एवात्र प्रतिपादिताः । अग्रे च मूलगुणप्रतिसेविनामुत्तरगुणप्रतिसेविनां चानायतनत्वं वक्ष्यते । तत्र मूलगुणप्रतिसेविनामनायतनत्वं तु युक्तमेव, न तैः संवासः कर्त्तव्यः, परन्तु कालादिदोषात् उत्तरगुणाप्रतिसेवमानानां प्रायोऽलाभात् यथाशक्यमत्यल्पोत्तरगुणप्रति-सेवनावतां अनायतनत्वेऽपि आयतनमिव तेषां स्वरुपमवगन्तव्यम्, अर्थात् तैः सह संवासादिः कर्त्तव्यः, न तु सर्वथैकाकिना भाव्यम् । सर्वथोत्तरगुणप्रतिसेवनाऽभावस्य स्वस्मिन्नप्यभावादिति । ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒலை सिद्धान्त रहस्य बिन्दुः १९५
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy