Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 188
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல sopropsopropropeopropeopodgsoesdecippopropeopropyoggepropedgeopposie (१४८) प्रियः = इष्टो धर्मोऽस्येति प्रियधर्मा, तथा दृढः स्थिरो निश्चलो धर्मो यस्य स तथा, 'संविग्गो' मोक्षसुखाभिलाषी, अवद्यभीरुः पापभीरुः, खेदज्ञः = गीतार्थः तथा अभीरुः = सत्त्वसंपन्नः, एवंविधः कालग्रहणवेलां प्रत्युपेक्षते साधुः, एवंविधः कालवेलायाः प्रतिजागरणं करोति । (ओ.नि. ६४८) Bhoolkootoskoolkoolthyakoonlodpootos dostood todkootosboolystpototospotos चन्द्र. कालिकश्रुतग्रहणं योगोद्वहनपूर्वकं कर्त्तव्यम्, तत्र च कालिकश्रुतग्रहणार्थं कालग्रहणविधिरवश्यं कर्त्तव्यो भवति, तं विना तद्ग्रहणस्य निषेधात्, तच्च कालग्रहणं कीदृशः साधुः करोतीति प्रतिपादनपरं सर्वमेतत्स्पष्टम् । ാഹിപ്പിക്കുമായി മുറിയി (१४९) इदानीं लक्षणयुक्तस्य (पात्रकस्य) फलदर्शनायाह संस्थिते पात्रके = वृत्तचतुरस्त्रे ध्रियमाणे लाभो भवति, प्रतिष्ठा गच्छे भवति, सुप्रतिष्ठिते - स्थिरे पात्रके, निर्बणे = नखक्षतादिरहिते कीर्तिरारोग्यं च भवति, वर्णाढ्ये ज्ञानसंपद्भवति । इदानीमपलक्षणयुक्तफलं प्रदर्शयन्नाह - हुण्डे - निम्नोन्नते चारित्रस्य भेदो भवति, विनाश इत्यर्थः, शबले = चित्तले चित्तविभ्रमः चित्तविप्लुतिर्भवति, दुप्पए = अधोभागाऽप्रतिष्ठिते प्रतिष्ठानरहिते तथा कीलकसंस्थाने कीलकवद् दीर्घमुच्चं गतम्, तस्मिंश्च एवंविधे गच्छे च चरणे चारित्रे वा न प्रतिष्ठानं भवति । पद्मोत्पले - हेढे थामगागारे पात्रेऽकुशलं भवति, सव्रणे पात्रके सति व्रणो भवति पात्रकस्वामिनः, तथा अन्तःअभ्यन्तरे बहिर्वा दग्धे सति मरणं तत्र निर्दिशेत् । (ओ.नि. ६८६-६९१) இருக் கும் மேக் மேக் வேல் தரும் அரும் தரும் தரும் திருவிக்கும் போல் இரும் மேல் இருக்க்கும் இரும் பரம் தரும் அருவிக்கும் தரும் திரும் ஷஜை வலைஷை ஷைஷைஷஷஷஷைலஜஷைஜை सिद्धान्त रहस्य बिन्दुः १८५

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206