SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல sopropsopropropeopropeopodgsoesdecippopropeopropyoggepropedgeopposie (१४८) प्रियः = इष्टो धर्मोऽस्येति प्रियधर्मा, तथा दृढः स्थिरो निश्चलो धर्मो यस्य स तथा, 'संविग्गो' मोक्षसुखाभिलाषी, अवद्यभीरुः पापभीरुः, खेदज्ञः = गीतार्थः तथा अभीरुः = सत्त्वसंपन्नः, एवंविधः कालग्रहणवेलां प्रत्युपेक्षते साधुः, एवंविधः कालवेलायाः प्रतिजागरणं करोति । (ओ.नि. ६४८) Bhoolkootoskoolkoolthyakoonlodpootos dostood todkootosboolystpototospotos चन्द्र. कालिकश्रुतग्रहणं योगोद्वहनपूर्वकं कर्त्तव्यम्, तत्र च कालिकश्रुतग्रहणार्थं कालग्रहणविधिरवश्यं कर्त्तव्यो भवति, तं विना तद्ग्रहणस्य निषेधात्, तच्च कालग्रहणं कीदृशः साधुः करोतीति प्रतिपादनपरं सर्वमेतत्स्पष्टम् । ാഹിപ്പിക്കുമായി മുറിയി (१४९) इदानीं लक्षणयुक्तस्य (पात्रकस्य) फलदर्शनायाह संस्थिते पात्रके = वृत्तचतुरस्त्रे ध्रियमाणे लाभो भवति, प्रतिष्ठा गच्छे भवति, सुप्रतिष्ठिते - स्थिरे पात्रके, निर्बणे = नखक्षतादिरहिते कीर्तिरारोग्यं च भवति, वर्णाढ्ये ज्ञानसंपद्भवति । इदानीमपलक्षणयुक्तफलं प्रदर्शयन्नाह - हुण्डे - निम्नोन्नते चारित्रस्य भेदो भवति, विनाश इत्यर्थः, शबले = चित्तले चित्तविभ्रमः चित्तविप्लुतिर्भवति, दुप्पए = अधोभागाऽप्रतिष्ठिते प्रतिष्ठानरहिते तथा कीलकसंस्थाने कीलकवद् दीर्घमुच्चं गतम्, तस्मिंश्च एवंविधे गच्छे च चरणे चारित्रे वा न प्रतिष्ठानं भवति । पद्मोत्पले - हेढे थामगागारे पात्रेऽकुशलं भवति, सव्रणे पात्रके सति व्रणो भवति पात्रकस्वामिनः, तथा अन्तःअभ्यन्तरे बहिर्वा दग्धे सति मरणं तत्र निर्दिशेत् । (ओ.नि. ६८६-६९१) இருக் கும் மேக் மேக் வேல் தரும் அரும் தரும் தரும் திருவிக்கும் போல் இரும் மேல் இருக்க்கும் இரும் பரம் தரும் அருவிக்கும் தரும் திரும் ஷஜை வலைஷை ஷைஷைஷஷஷஷைலஜஷைஜை सिद्धान्त रहस्य बिन्दुः १८५
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy