Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல साधुना क्रियमाणेन वैयावृत्येनैव भवतीति तु मिथ्या, संविग्नगीतार्था हि गुरवः यथौचित्यं क्रियमाणेन वैयावृत्येन, तपसा, सूत्रार्थोद्यमेन अन्यैश्चानेकैः गुणैः प्रसन्ना भवन्ति । न हि अनेकेषु साधुषु सत्सु गुरवो एकेनैव क्रियमाणं वैयावृत्त्यमिच्छन्ति, अपि तु विभक्तमेवेति । तथा चोत्सर्गतः यथौचित्यं गुरुवैयावृत्ये सूत्रार्थहानिपरिहारे चोभयत्र यतनीयम् । अपवादतस्तु अनेकसाध्वभावे एकेनैव साधुना गुरुवैयावृत्यं करणीयं सूत्रार्थो गौणीकृत्य, विशिष्टसूत्रार्थप्राप्त्यवसरे च कालाल्पतायां गुरुमापृच्छ्य यतनीयम् । गुरोः प्रसन्नता यथा भवति, तथा कर्त्तव्यमिति रमणीयोऽयं पन्थाः मोक्षमार्गाराधनस्येति ।
Foorpretardarogenesdesipopropylordprescripsecogeograp
चन्द्र. (१३१) भिक्षां तावत्साधवः पर्यटन्ति, यावत्पात्रकं
___ चतुर्भिरङ्गलैरूनमास्ते इति । ( ओ.नि. ५५६) tos kodikodkoskos kodkoskombositortoitos kodidol todkhoitord dryibodios
चन्द्र. यदि हि पात्रकं संपूर्ण भ्रियते, तर्हि परिगलनदोषो भारदोषः तज्जन्यश्रमदोषः इर्यासमितिविनाशदोषश्चेत्येवमनेके दोषा भवन्ति, तस्माच्चतुर्भि-रङ्गुलैरूनं भ्रियते, नाधिकमिति ।
Proggaggaprageogragyograpyogeograpyogsegrogeograagopseasoprogragyopraga
(१३२) आह-किं पुनः कारणं तद्र्वगलनं क्रियते ? आचार्यपानार्थं __ अभावितसेहादिपानार्थं च गलनं क्रियते तथा पादधावनार्थम्, 'पोस'ति अधिष्ठानम्, तस्य प्रक्षालनार्थम्, तथा भवति च सुखेन विवेकः
त्यागोऽतिरिक्तस्य तस्य पानकस्य, तथा सुखेन वाऽऽचमनं सागारिकस्याग्रतः क्रियते, एवमर्थं गलनं क्रियते इति । (ओ.नि. ५५७) இரும் திருக் மேல் திரும் இருக்கும் தரும் மேல் மேல் இருக்கும் பால் அல் தரும் திருக்கும் பால் பாக்கும் பாலிக்கும் இருக்கேன்
चन्द्र. इदन्तु बोध्यम्, अधुना यथा उत्कालिकत्रयेणोष्णीभूतं अचित्तं पानकं गृह्यते, न तथा प्राचीनकाले, तदानीं तादृशजलवदन्येषामप्यचित्तजलानां ग्रहणात् । லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
१६६

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206