________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல साधुना क्रियमाणेन वैयावृत्येनैव भवतीति तु मिथ्या, संविग्नगीतार्था हि गुरवः यथौचित्यं क्रियमाणेन वैयावृत्येन, तपसा, सूत्रार्थोद्यमेन अन्यैश्चानेकैः गुणैः प्रसन्ना भवन्ति । न हि अनेकेषु साधुषु सत्सु गुरवो एकेनैव क्रियमाणं वैयावृत्त्यमिच्छन्ति, अपि तु विभक्तमेवेति । तथा चोत्सर्गतः यथौचित्यं गुरुवैयावृत्ये सूत्रार्थहानिपरिहारे चोभयत्र यतनीयम् । अपवादतस्तु अनेकसाध्वभावे एकेनैव साधुना गुरुवैयावृत्यं करणीयं सूत्रार्थो गौणीकृत्य, विशिष्टसूत्रार्थप्राप्त्यवसरे च कालाल्पतायां गुरुमापृच्छ्य यतनीयम् । गुरोः प्रसन्नता यथा भवति, तथा कर्त्तव्यमिति रमणीयोऽयं पन्थाः मोक्षमार्गाराधनस्येति ।
Foorpretardarogenesdesipopropylordprescripsecogeograp
चन्द्र. (१३१) भिक्षां तावत्साधवः पर्यटन्ति, यावत्पात्रकं
___ चतुर्भिरङ्गलैरूनमास्ते इति । ( ओ.नि. ५५६) tos kodikodkoskos kodkoskombositortoitos kodidol todkhoitord dryibodios
चन्द्र. यदि हि पात्रकं संपूर्ण भ्रियते, तर्हि परिगलनदोषो भारदोषः तज्जन्यश्रमदोषः इर्यासमितिविनाशदोषश्चेत्येवमनेके दोषा भवन्ति, तस्माच्चतुर्भि-रङ्गुलैरूनं भ्रियते, नाधिकमिति ।
Proggaggaprageogragyograpyogeograpyogsegrogeograagopseasoprogragyopraga
(१३२) आह-किं पुनः कारणं तद्र्वगलनं क्रियते ? आचार्यपानार्थं __ अभावितसेहादिपानार्थं च गलनं क्रियते तथा पादधावनार्थम्, 'पोस'ति अधिष्ठानम्, तस्य प्रक्षालनार्थम्, तथा भवति च सुखेन विवेकः
त्यागोऽतिरिक्तस्य तस्य पानकस्य, तथा सुखेन वाऽऽचमनं सागारिकस्याग्रतः क्रियते, एवमर्थं गलनं क्रियते इति । (ओ.नि. ५५७) இரும் திருக் மேல் திரும் இருக்கும் தரும் மேல் மேல் இருக்கும் பால் அல் தரும் திருக்கும் பால் பாக்கும் பாலிக்கும் இருக்கேன்
चन्द्र. इदन्तु बोध्यम्, अधुना यथा उत्कालिकत्रयेणोष्णीभूतं अचित्तं पानकं गृह्यते, न तथा प्राचीनकाले, तदानीं तादृशजलवदन्येषामप्यचित्तजलानां ग्रहणात् । லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
१६६