SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ஸ்ஸ்ஸ்ஸ்ஸ்ல सत्यां सर्वे मीलित्वा भुञ्जन्तीति तत्र गुरुप्रायोग्यवस्तूनां लाभस्य सौलभ्यमिति गुरोर्वैयावृत्त्यं नैकस्मिन्नेव, अपि तु अनेकेषु विभक्तं भवतीति न भवति कस्यापि सूत्रार्थहानि: । ननु गुरुवैयावृत्यस्य सूत्रार्थस्वाध्यायस्य च मध्ये कस्याधिकमाहात्म्यं ? वयन्तु मन्यामहे यदुत गुरोरनन्तोपकारित्वात्तद्वैयावृत्यस्यैव प्राधान्यं तदर्थं तु सूत्रार्थस्वाध्यायहानावपि न दोष:, गुरुवैयावृत्यमात्रेणैव परमपदसम्भवात्, तदर्थमेव च सकलस्याप्यायासस्य क्रियमाणत्वादिति । अत एवोक्तं दशकालिके 'गुरुप्पसायाभिमुहो रमिज्जा' इति । गुरुप्रसादश्च गुरुवैयावृत्येनैव इति सूत्रार्थहानिं पुरस्कृत्य वैयावृत्यस्य सकलसाधुषु विभजनम्, एकस्यैव साधोः गुरुवैयावृत्यकरणस्य अनुचितत्वं यदत्र ज्ञाप्यते तन्मन्दमिति चेत् न, यथास्थानमुभयोरपि प्राधान्यादेकस्यैव प्राधान्यस्वीकरणे स्याद्वादानभिज्ञता - पादनात् । तथाहि -'गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यं' इति हि प्रशमरतौ वाचकवरोमास्वातिवचनम् । अत्र हि ‘यस्मात्कारणाच्छास्त्रारम्भाः गुर्वधीनाः सन्ति, तस्माद् हितार्थिना गुर्वाराधने तत्परता विधेया' इति ज्ञापितमस्ति । अनेनैतत्सिद्ध्यति यदुत 'आत्महितं शास्त्रारम्भाधीनम्, शास्त्रारम्भाश्च गुर्वधीनाः, तस्मात् हितार्थिनां गुर्वाराधनं श्रेयः" इति । इत्थं च गुर्वाराधनं शास्त्रारम्भार्थमेवेति सिद्धं । एवं च यथा कृषिः धान्यार्थमेवेति यदि धान्यप्राप्तिर्न स्यात्, तर्हि कृषिर्निरर्थकैव, एवं गुर्वाराधनं शास्त्रारम्भार्थमेवेति यदि शास्त्रारम्भाः न स्युः ततश्च सूत्रार्थहानिः स्युः, तर्हि वैयावृत्येण गुर्वाराधनं निरर्थकमेवेति । 2 तथा च धान्यकारणतया कृषेः कृष्येकमात्रप्रयोजनतया च धान्यस्योभययोरपि प्राधान्यम्, एवं शास्त्रारम्भकारणतया - गुरुवैयावृत्यस्य गुरुवैयावृत्यैकमात्रप्रयोजनतया च शास्त्रारम्भाणामु-भयेषामपि प्राधान्यमिति उभयोर्हानिर्यथा न स्यात्, तथा प्रयतनीयमिति । षोडशकचरंमश्लोकेनापि उभययोः प्राधान्यं ज्ञायते - तथाहि – “धर्मश्रवणे यत्नः सततं कार्यो बहुश्रुतसमीपे । हितकाङ्क्षिभिर्नृसिंहैः वचनं ननु हारिभद्रमिदम्" इति । अत्र 'धर्मश्रवणे सततं यत्न कार्यः' इति पदैः सूत्रार्थयोः प्राधान्यम्, बहुश्रुतसमीपे इत्यनेन च गुरोः तद्वैयावृत्यस्य च प्राधान्यं प्रतिपादितम् । न ह्युचितवैयावृत्यं विना गुरवो धर्मं श्रावयतीति । यत्तु ‘गुरुप्पसायाभिमुहो रमिज्जा' इत्युक्तम् । तत्तु युक्तमेव, केवलं गुरुप्रसादः एकेनैव ७०७०५०२४ सिद्धान्त रहस्य बिन्दुः २७०५ १६५
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy