________________
७०७०७७०७०७
७७७०७०७
तदन्यजलग्रहणकारणन्तु तदानीं उत्कालिकत्रयवज्जलस्य गच्छोचितपरिमाणतया दुर्लभत्वात् । ततश्च गच्छावश्यकतापूरणार्थं निर्दोषाणामचितानामन्येषामपि जलानां ग्रहणमासीत् । अन्यानि च जलानि धान्यकचवरादियुक्तान्यपि भवन्तीति न तानि सर्वथा शुद्धानि, किन्तु किञ्चिन्मलिनानि, न च तादृशानि तानि आचार्याय दीयन्ते, अभक्तिप्रसङ्गात् । न च अभावितशैक्षेभ्यो दीयन्ते, संयमोद्वेगप्रसङ्गात् । न च तैः पादधावनमधिष्ठानप्रक्षालनं च क्रियते अनुचितत्वात् प्रत्युत पादाधिष्ठानयोर्मा - लिन्यापादनात् । न च तानि अतिरिक्तानि सुखेन विविच्यन्ते ससिक्थत्वादिना जीवविराधनासम्भवात् । न च तैः सागारिकस्याग्रतः आचमनं क्रियते, शासनहीलनाप्रसङ्गात् ।
तस्मात् एतादृशकार्यार्थं शुद्धजलमावश्यकं, तदर्थं च तद्गलनमावश्यकमिति ।
କଣ କଣ କଣ କଣ ଜାନ କରିବେ ରିମ୍ୟୟ କର ରସ କରଣ କରିବାକୁ କରିବାକୁ ଏକ
(१३३ ) एवं तावत्पात्रकर्णेनापि उदकमपवृत्य पानकगलनं क्रियते । अथ पुनस्तत्र कीटिकामर्कोटिकादयः प्लवमाना दृश्यन्ते, ततस्तत्र गलिते को विधिरित्यत आह मुइंगा-कीटिका मर्कोटकाश्च तैः संसक्तं ज्ञात्वा गालयेत् वंशपिटकेन शकुनिगृहकेन वा गालयेत् तद् द्रवम् । (ओ.नि. ५५८-५५९ )
"
body bodoos Dodbye bye bye podcodeodoogpopoppo Pooooooo
चन्द्र. नन्वधुना यथा शुद्धवस्त्रेण पानकगालनं क्रियते, तथाऽत्र किमिति न प्रतिपादितम् । किमिति वस्त्रापेक्षया - दुर्लभेन वंशपिटकेन शकुनिगृहकेन वा गालनं प्रतिपादितं इति चेत्
अत्रायमस्माकं मनीषोन्मेषः । उत्सर्गतस्तावत् पात्रकर्णेनोदकमपवृत्य पानकगलनं करणीयं, न वस्त्रेण वंशपिटकादिना वा । यतो हि यदि वस्त्रेण पानकं गाल्यते, तर्हि पानकगलनार्थं अधिकं वस्त्रं परिग्राह्यं स्यादिति परिग्रहदोषः । तथा पानकगलनानन्तरं . आर्द्रीभूतं तद् वस्त्रं शोषणाय आतपादिषु स्थापनीयम्, तत्र च वायुकायविराधना,
तथा यावत्तन्न शुष्येत, तावत्तत्परिपालनायां पलिमन्थदोषश्च स्यात् । तथा वस्त्रेण पानकगालनाय वस्त्रं पात्रके गर्तारूपं किञ्चिदुण्डं कर्त्तव्यम्, तदर्थं हस्तस्तत्र प्रक्षेपणीयः
२०७०७०७०७०७०५
२०७०७०७०७७७७७०७२७०७
सिद्धान्त रहस्य बिन्दुः
१६७