SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ततश्च हस्तगतो मलस्तत्र लगति, तत्संपर्कवशाच्च पानके संमूच्छिमोत्पत्तिसम्भवः, तन्निवारणार्थं पानके न हस्तधावने तु शरीरबकु शता, पानक पलिमन्थः, अधिकपानकावश्यकतया च तदानयनायाऽधिकं पर्यटनं तज्जन्यश्रमादिदोषाश्च भवन्ति । तदेवमादिदोषभयाद् वस्त्रेन सुलभेनापि अत्र गालनं नोक्तमिति अनुमीयते । एतत्तु कीटिकादिरहितं कचवरादिमच्च पानकमाश्रित्योक्तम् । यदा तु त्रससम्पृक्तं तत्पानकम् भवति, तदाऽपि वंशपिटकेन शकुनिगृहकेन वा गालनमुक्तम् । यतो हि वंशपिटकादिः स्वयमेवोण्डः भवति, तथा स पानकं न आत्मसात्करोति, ततश्च केवलं त्रसजीवा एव तत्र लगन्ति, वस्त्रं तु स्वयमपि आद्रं भवति, ततश्च तल्लग्नास्त्रसजीवा न झटिति पानकशस्त्रात्पृथग्भूता भवन्तीत्ययमधिको दोषः ।। तदेवमादि सञ्चिन्त्य ग्रन्थकृता वस्त्रेण गालनं न प्रतिपादितमपि तु त्रसाभावेऽपि पात्रकर्णेन, तत्सत्त्वे च छब्बकादिभिर्गालनं प्रतिपादितमित्यधिकं बहुश्रुता विदन्ति । ssoageggagyearsioggage eageggiogrogpeppeggaggiorgeigyaggiopoghargeoggigiogging, (१३४) चित्तं बालादीनां गृहीत्वा पृष्ट्वाऽऽचार्यं मण्डलीस्थविरः प्रविशति, किंविशिष्टः ? इत्यत आह - जमलजणणीसरिच्छो निवेसई-उपविशति (?परिविशति) मण्डलीस्थविर इति, स च मण्डलीस्थविरो गीतार्थो रत्नाधिकोऽलुब्धश्च भवति । अनेन च पदत्रयेणाष्टौ भङ्गाः सूचिता भवन्ति, तत्र तेषां मध्ये ये शुद्धाः अशुद्धाश्च तान् प्रदर्शयन्नाह । (ओ.नि. ५६२) Jodi todayikodkoolkootos dodiyokootkooooooooooootos kodioskoolioskositors चन्द्र. भोजनमण्डल्यां कः सकलसाधुभ्यः भोजनादि परिवेषयति ददातीति यावत्, एतत्प्रत्पिादनार्थं प्रकृतः पाठः स्पष्टः । नवरमष्टौ भङ्गा एते । १. गीतार्थः रत्नाधिको अलुब्धः २. गीतार्थः रत्नाधिकः लुब्धः ३. गीतार्थः अरत्नाधिकः अलुब्धः ४. गीतार्थः अरत्नाधिकः लुब्धः ५. अगीतार्थः रत्नाधिक: अलुब्धः ६. अगीतार्थः रत्नाधिकः लुब्धः ७. अगीतार्थः अरत्नाधिक: अलुब्धः ८. अगीतार्थः अरत्नाधिकः लुब्धः லலலலலலலலலலலலலலலலலலலலலலலலலலலல १६८ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy