Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 171
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ततश्च हस्तगतो मलस्तत्र लगति, तत्संपर्कवशाच्च पानके संमूच्छिमोत्पत्तिसम्भवः, तन्निवारणार्थं पानके न हस्तधावने तु शरीरबकु शता, पानक पलिमन्थः, अधिकपानकावश्यकतया च तदानयनायाऽधिकं पर्यटनं तज्जन्यश्रमादिदोषाश्च भवन्ति । तदेवमादिदोषभयाद् वस्त्रेन सुलभेनापि अत्र गालनं नोक्तमिति अनुमीयते । एतत्तु कीटिकादिरहितं कचवरादिमच्च पानकमाश्रित्योक्तम् । यदा तु त्रससम्पृक्तं तत्पानकम् भवति, तदाऽपि वंशपिटकेन शकुनिगृहकेन वा गालनमुक्तम् । यतो हि वंशपिटकादिः स्वयमेवोण्डः भवति, तथा स पानकं न आत्मसात्करोति, ततश्च केवलं त्रसजीवा एव तत्र लगन्ति, वस्त्रं तु स्वयमपि आद्रं भवति, ततश्च तल्लग्नास्त्रसजीवा न झटिति पानकशस्त्रात्पृथग्भूता भवन्तीत्ययमधिको दोषः ।। तदेवमादि सञ्चिन्त्य ग्रन्थकृता वस्त्रेण गालनं न प्रतिपादितमपि तु त्रसाभावेऽपि पात्रकर्णेन, तत्सत्त्वे च छब्बकादिभिर्गालनं प्रतिपादितमित्यधिकं बहुश्रुता विदन्ति । ssoageggagyearsioggage eageggiogrogpeppeggaggiorgeigyaggiopoghargeoggigiogging, (१३४) चित्तं बालादीनां गृहीत्वा पृष्ट्वाऽऽचार्यं मण्डलीस्थविरः प्रविशति, किंविशिष्टः ? इत्यत आह - जमलजणणीसरिच्छो निवेसई-उपविशति (?परिविशति) मण्डलीस्थविर इति, स च मण्डलीस्थविरो गीतार्थो रत्नाधिकोऽलुब्धश्च भवति । अनेन च पदत्रयेणाष्टौ भङ्गाः सूचिता भवन्ति, तत्र तेषां मध्ये ये शुद्धाः अशुद्धाश्च तान् प्रदर्शयन्नाह । (ओ.नि. ५६२) Jodi todayikodkoolkootos dodiyokootkooooooooooootos kodioskoolioskositors चन्द्र. भोजनमण्डल्यां कः सकलसाधुभ्यः भोजनादि परिवेषयति ददातीति यावत्, एतत्प्रत्पिादनार्थं प्रकृतः पाठः स्पष्टः । नवरमष्टौ भङ्गा एते । १. गीतार्थः रत्नाधिको अलुब्धः २. गीतार्थः रत्नाधिकः लुब्धः ३. गीतार्थः अरत्नाधिकः अलुब्धः ४. गीतार्थः अरत्नाधिकः लुब्धः ५. अगीतार्थः रत्नाधिक: अलुब्धः ६. अगीतार्थः रत्नाधिकः लुब्धः ७. अगीतार्थः अरत्नाधिक: अलुब्धः ८. अगीतार्थः अरत्नाधिकः लुब्धः லலலலலலலலலலலலலலலலலலலலலலலலலலலல १६८ सिद्धान्त रहस्य बिन्दुः

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206