Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ം തുറന്നുപറയാംറയും മഹാമായ (१३९) आतङ्को - ज्वरादिः, आदिग्रहणादन्यो व्याधिर्यत्र भोजनं न पथ्यम्, तदर्थं न भुङ्क्ते । राज्ञा राजकुलधारणादिरूपो यधुपसर्गः कृतः, स्वजनो यदि उन्निष्क्रमणार्थमुपसर्गं करोति, ततो न भुङ्क्ते । ब्रह्मव्रतपालनार्थं न भुक्ते, यतो बुभुक्षितस्योन्मादो न भवति । तथा प्राणदयार्थं न भुक्ते, यदि वर्षति, महिका वा निपतति । तपोऽर्थं न भुक्ते, तच्च चतुर्थादि यावत्षण्मासाः तावत्तपो
भवति, तदर्थं न भुक्ते । षष्ठं शरीरस्य व्यवच्छेदार्थमनाहारः साधुर्भवति । एभिः पूर्वोक्तैः षड्भिः स्थानैरनाहारो यो भवति, स धर्मं नातिक्रामति भिक्षुरतो
ध्यानयोगरतेन भवितव्यमिति । (ओ.नि.५८३) dojkiyo krysterysekysi bosity of chotkoolaporan tod insanskoshobinsostostostostos
चन्द्र. 'आहारत्यागः किमर्थं कर्त्तव्य' इत्येतत्प्रतिपादकं प्रकृतवचनं स्पष्टमेव ।
ननु एवं आहारवत् आहारत्यागस्यापि कारणिकत्वादापवादिकत्वमेव प्राप्तम् । तथा च आहारोऽपि अपवादः, तत्त्यागश्चाप्यपवाद इति विचित्रमेतत् । द्वयोर्विपरीताचारयोरुत्सर्गापवादनियतत्वात् इति चेत्
न, आहारो न कर्त्तव्य इत्युत्सर्गः, कारणषट्कमध्यादन्यतरकारणसत्त्वे आहारः कर्त्तव्य इत्यपवादः, अपवादकारणसत्त्वेऽपि आहारत्यागप्रयोजककारणान्तरपुष्टत्वे सति आहारत्यागः कर्त्तव्य इति अपवादप्रतिबन्धकोऽयमुत्सर्ग एव । तथा हि एकत्र बुभुक्षारूपं आहारकारणमुपस्थितम्, तत्रैव च पर्जन्यमहिकादिरूपं आहारत्यागकारणमुपस्थितम्, तत्र आर्तध्यानाद्यधिकदोषाभावे सति अपवादं परित्यज्याहारत्यागात्मक उत्सर्ग एव आदरणीयः, आर्तध्यानाद्यधिकदोषभावे तु यतनयाऽपवाद इति । एवमन्यकारणेष्वपि बोध्यम् । ___न चैतदागमाननुपाति, आगमे उत्सर्गसूत्रापवादसूत्रोत्सर्गोत्सर्गसूत्रापवादापवादसूत्रोत्सर्गापवादसूत्रापवादोत्सर्गसूत्राणि प्रतिपादितानि, तत्रेदमपवादोत्सर्गार्थकं भविष्यतीति न काञ्चिद् बाधां पश्यामो वयमिति । किञ्च न 'यत् कारणिकं तदपवादः' इति व्याप्तिः, किन्तु सामान्यविधिरुत्सर्गः, विशेषविधिस्त्वपवाद इत्यत्र बहु वक्तव्यम्, तत्तु नोच्यते विस्तरभयात् ।
ஒஷைலலைலைலைலைலைலைலைலைலைலை सिद्धान्त रहस्य बिन्दुः
१७३

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206