Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல വിളിച്ചറിയിക്കുന്ന
തായി റിപ്പ
(१२९) ज्ञानादिर्भावः, ज्ञानं दर्शनं चारित्रं च, एतज्ज्ञानादिभावत्रयमभुज्यमाने त्रुट्यति-व्युच्छिद्यते, अत एतेषां ज्ञानादीनां त्रुट्यतां अविच्छिन्नप्रवाहार्थं भुञ्जते, न वर्णार्थं भुज्यते न वर्णो मम गौरवं स्यादित्येवमर्थं, तथा बलं मम भूयादित्येवमर्थमपि न भुज्यते, रूपं मम
भूयाद्, बुभुक्षया क्षीणो = क्षीणगण्डपार्श्वः सन् मांसोपचयेन पूरितगण्डपावो रूपवान् भविष्यामीति नैवमर्थं भुङ्क्ते, नापि विषयार्थं
मैथुनाद्यासेवनार्थं भुङ्क्ते । (ओ.नि.भा. २८०) Sorkeofiroiodio dikoolkodkoshikodiokoi ko dhodios looskay s kodi todkodikodkomkodikosh
चन्द्र. न हि साधव आहारसंज्ञापरवशीभूताः सन्तो भुङ्क्ते, परन्तु कर्मोदयजन्यबुभुक्षया संयमसाधनाविक्षेपपरिहाराय भुङ्क्ते, वर्णाद्यपेक्षया भोजने तु स्पष्ट एवातिचारादिदोषः । एतदेवात्र निगदितम् ।
-
ടുംബജറിയുടുപ്പിച്ചിരിപ്പിച്ചിട്ടും പിടിപ്പിച്ചു. (१३०) गुरोश्च सर्वैरेवोपकर्तुं शक्यते, न त्वेकेन, सूत्रार्थपरिहानेः ।
(ओ.नि. ५५४) ຂໍ້ຍຂໍຍໍ ຄໍຍຂໍຍອ້ງຍໍຂໍຍໍຍອ້ງຍໍຂໍຍໍຍໍຍໍຍອ້ງຍໍຂໍຍໍຍໍຂໍຍໍຕໍwຂໍຍອໍາ
चन्द्र. 'गोचरीमण्डली किमर्थं क्रियते ? किमर्थं साधवः पृथक्पृथगेव न भुञ्जन्ति ?' इत्यस्य समाधानार्थं कारणानि प्रतिपादयन्नेतदाह यदुत यदि गोचरीमण्डली न भवेत्, तर्हि गुर्वर्थं भक्तपानाद्यनयनं कः करिष्यति ? सर्वेषां स्वोचितभक्तपानाद्यानयने व्यापृतत्वात् । यदि च कोऽप्येक एव साधुः सकलं गुरुवैयावृत्यं कुर्यात्, तर्हि स तत्रैवानवरतं प्रवृत्तः सन् सूत्रमर्थं च न शक्नुयाद्ग्रहीतुम्, समयाभावात् । न चैतदिष्टम्, सूत्रार्थयोरत्यावश्यकत्वात् । तस्मात्तथा कर्त्तव्यं यथा सूत्रार्थव्याघातोऽपि न भवेत् गुरोर्वैयावृत्यमपि च भवेदिति । गोचरीमण्डल्यां तु லலலலலலலலலலலலலலலலலலலலலலலலலலலல १६४
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206