Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ननु 'वैयावृत्यमप्रतिपाति' इत्यत्रोक्तम् । परंतु “जे आसवा ते परिसवा, जे परिसवा ते आसवा" इत्याचाराङ्गवचनात् वैयावृत्यमपि केषाञ्चिदनन्तसंसारकारणं सम्भवति, ततश्च तत्र तस्याप्रतिपातित्वं कथं ? युक्तञ्चैतत् तीव्रभवाभिष्वङ्गाध्यवसाये-नाभव्या दुर्भव्याश्च वैयावृत्यं कुर्वन्तो लभ्यन्त एव, न च तेषां तदप्रतिपाति ।
किञ्चाप्रतिपातित्वं इति कोऽर्थः ? साक्षात्परम्परया वाऽवश्यं मोक्षसम्पादकत्वमिति चेत् तर्हि अभव्येषु वैयावृत्यपरेषु अव्याप्तिः, तवैयावृत्ये प्रकृताप्रतिपातित्वाभावात् । सद्गतिजनकत्वं चेत् तहि तदपि न निर्दोषम्, न हि वैयावृत्यकरा अवश्यं सद्गतिगामुका एवेति नियमः । वेयावृत्यजन्यशुभकर्मणोऽनैष्फल्यं चेत् तत्तु निकाचितस्यैव सम्भवि, अनिकाचितस्य तु वैयावृत्यजन्यशुभकर्मणो नैष्फल्यमपि सम्भवेदेव । किञ्च तपःप्रभृतिजन्यशुभकर्मणोऽपि अनया रीत्याऽनैष्फल्यं भवत्येवेति को विशेषः वैयावृत्ये, येन तस्याप्रतिपातित्वमितरेषां च सर्वेषामनुष्ठानानां प्रतिपातित्वमुद्धोष्यत इति ज्ञातुमीहे इति चेत् ____ सत्यम्, तथापि बाहुल्यापेक्षयैतदुक्तमिति न दोषः, यद्यपि वैयावृत्यस्यापि प्रतिपातोऽन्येषामपि च गुणानामप्रतिपातः सम्भवत्येव, तथाऽपि वैयावृत्ये नम्रता, उपालम्भादिसहिष्णुता, प्रमादानुपयोगादिना लेशतोऽपि क्षतौ सत्यां अवर्णवादः, स्वशरीरनिरपेक्षता परोपकारश्चेत्येवं गुणा यथा सम्भवन्ति, न तथाऽन्येषु अनुष्ठानेषु इति वैयावृत्त्यं प्रायोऽप्रतिपाति इत्युक्तम् । न तु सर्वथा तदप्रतिपातित्वमेवेति नियमः ।
किञ्च 'यस्य विवाहः, तस्य गीतयो गायन्ते, नान्येषां' इति न्यायादत्र वैयावृत्यं प्रकृतमिति तस्य गुणा गायन्ते, न चैतावन्मात्रेणान्येषां गुणानामपकर्ष इति यथानयमेतत्संयोज्यम् । तथा च दशकालिकवृत्तौ श्रीमद्धरिभद्रसूरिभिः “भरहेणवि पुव्वभवे वेयावच्चं कयं सुविहियाणं । सो तस्स फलविवागेण आसी भरहाहिवो राया । भुंजित्तु भरहवासं सामण्णमणुत्तरं अणुचरित्ता अट्ठविहकम्ममुक्को भरहनरिंदो गओ सिद्धि ।" इत्युक्त्वा तत्रैव कियदन्तरे "वैयावृत्यादिष्वपि देशे नैवोपसंहारः, गुणान्तररहितस्य भरतादेनिश्चयेन तदकरणादिति भावनीयमिति" इति प्रतिपादितम् ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १६२
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206