Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
न, आधाकर्मभक्षिणोऽनन्तसंसारित्वकथनवत् सम्भावनामात्रोपदर्शनपरत्वादस्य वचनस्य । साधुहीलनायां हि कृतायां क्वचित् परिणामतीव्रतया साधुतत्त्वं प्रत्याशातनभावोदयेन सर्वसाधुहीलनाजन्यकर्मबन्धः सम्भवति । तथा च सम्यकत्वमालिन्यम् । वस्तुतस्तु नयापेक्षिकमिदं वचनम् । तथा हि "एकस्मिन हीलिते पूजिते वा सर्वे हीलिता पूजिता वा भवन्ति" इत्येतद् वचनं व्यवहारनयापेक्षया, कर्मबन्धस्तु निश्चयनयापेक्षया, निश्चयश्च भावग्राहीति जीवाध्यवसायपेक्षयेति । __अयं भावः यथा हि केनचिद् राष्ट्रध्वजे हीलिते सति 'सकलस्यापि राष्ट्रस्य हीलना तेन कृता' इति व्यवहीयते, एवमत्र एकस्मिन्साधौ हीलिते सकलसाधुहीलना व्यवहीयते इति प्रकृतवचनं व्यवहारनयापेक्षमेव । यदा तु तज्जन्यकर्मबन्धविचारणा क्रियते, तदा हीलनाकर्तुर्भाव एवापेक्षितव्यः, तत्तीव्रतायां कर्मबन्धाधिक्यात्, तन्मन्दतायान्तु कर्मबन्धाल्पत्वात् । तथा च मिथ्यादृगादीनां साधुहीलनायां अशुभपरिणामस्य तीव्रत्वात् अधिको बन्धः, सर्वविरतादीनां तु प्रमादादिरूपाशुभपरिणामस्य मन्दत्वात् अल्पो बन्ध इति न कश्चिद् विरोधः ।
Flageggiestasopshayogshesnasaashasoggagedagogsaggioreoggaggagedagopsig
(१२६) वैयावच्चं निययं करेह उत्तमगुणे धरंताणं ।
सव्वं किल पडिवाइ, वेयावच्चं अपडिवाइ । पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए ।
न हु वेयावच्चचिय सुहोदयं नासए कम्मं ॥ लाभेण जोजयंतो जइणो लाभंतराइयं हणइ ।
कुणमाणो य समाहिं सव्वसमाहिं लहइ साहू ॥ वैयावृत्यं नियतं - सततं कुरुत, केषाम् ? उत्तमगुणान् धारयतां साधूनां
कुरुत । शेषं सुगमम् । किञ्च-प्रतिभग्नस्य उन्निष्क्रान्तस्य मृत्स्य वा नश्यति चरणं, श्रुतमगुणनया,
न तु वैयावृत्यचितं - बद्धं शुभोदयं नश्यति कर्म । லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
१६०

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206