Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
न, यद्यपि भवदुक्तरीत्या प्रकृतपाठानुसारेण च उष्णोदकपतितं सचित्तं जलं अचित्तं भवतीति सम्भवति । तथाऽपि अनवस्थादिभयात्तद्व्यवहारो न क्रियते प्रायशः, .. कथमनवस्थेति चेत् इत्थम् । हस्तगतं जलं तु नियतपरिमाणमल्पपरिमाणं च, न हि उन्नतभागे शुष्के सति निम्नभागगतजलं कदाचिदल्पं कदाचिदधिकमिति अनैयत्यं तत्र सम्भवति । न वा तत्र बहुपरिमाणं सम्भवति । ततश्च तत्र न दोषः अनवस्थादिकः । उष्णजले पतितं तु सचित्तजलं कदाचिदल्पतमं कदाचिदल्पतरं कदाचिदल्पं कदाचिद् बहु कदाचिद् बहुतरं कदाचिच्च बहुतममित्यनेकविधं सम्भवति । ततश्चाल्पतमजलस्योष्णोदके अचित्तत्वसम्भवेऽपि अल्पतरादीनां तदसम्भवोऽपि सम्भवति । परन्तु यदि अल्पतमे अचित्तत्वव्यवहारः प्रारभेत, तहि परिमाणाज्ञानादि-वशतोऽल्पतरादिष्वपि क्रमशः स व्यवहारो भवन्वारयितुं दुःशकः सञ्जायेत ।
किञ्च उदकौष्ण्यमपि नैकविधमिति औष्ण्यभेदानुसारेणाचित्तीभवनकालभेदोऽपि सुतरां भवेदेव । एतच्च सर्वं व्यवहारे समवतारयितुं दुःशकं, प्रमादनिष्ठुरतादिदोषजनकं चेति उत्सर्गतोऽधुना उष्णजले पतितं सचित्तजलं न अचित्तीभूतं व्यवहीयमाणं दृश्यते । अपवादतस्तु संविग्नगीतार्थाः तत्तदवस्थाद्यौचित्येन निर्णयं कुर्वन्त्येवेति न तत्र विवादः ।
soproprogrogropsopropropropsopropropdoprogeoprologropropsopsopropoopsog (१२५) भरहेरवयविदेहे पन्नरसवि कम्मभूमिगा साहू ।
एक्कंमि हीलियमी सव्वे ते हीलिया हुँति । भरहेरवयविदेहे पन्नरसवि कम्मभूमिगा साहू । एक्कंमि पूइयंमि सव्वे ते
पूइया हुंति । - अह को पुणाइ नियमो एक्कंमि वमाणियंमि ते सव्वे ।
होंति अवमन्निया पूइए य संपूइया सव्वे । नाणं व दंसणं वा तवो य तह संजमो य साहुगुणा । ___एक्के सव्वेसु वि हीलिएसु ते हीलिया होति ।
एमेव पुइयंमि वि एक्कंमि वि पूइया जइगुणा उ ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १५८
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206