Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ननु तर्हि प्रमार्जनमेकमेव क्रियतां, किं प्रतिलेखनेनेति चेत् न, यदि प्रतिलेखनं विनैव प्रमार्जनं क्रियते, तर्हि यदि तत्राप्कायादिकः स्थावरकायो भवेत्, तर्हि तस्य प्रमार्जनेन विराधनैव स्यात्, न तु रक्षा । न हि स्थावराः त्रसवत् प्रमार्जनेन रक्षितुं शक्यन्ते, प्रत्युत विराध्यन्ते । किञ्च प्रतिलेखनं विना प्रमार्जने मर्कटकसन्तानविघातो भवेत्, ततश्च त्रसविराधनाऽपि सम्भवत्यत्र । यदि च तत्र प्रतिले खनं क्रियते, तर्हि स्थावरसद्भावज्ञानात्प्रमार्जनाद् विरम्यते, ततश्च स्थावरविराधना न स्यात् । तस्मात् स्थावररक्षार्थं प्रतिलेखनं त्रसरक्षार्थं च प्रमार्जनमुभयमप्यावश्यक-मित्येकतरस्याप्यकरणे ध्रुवं प्रायश्चित्तम् ।
___ अत्रापवादः, गमने केवलं प्रतिलेखनमेव कर्त्तव्यम्, न तु प्रमार्जनम्, अत एव प्रकृतपाठे गमनं नोक्तम् । तथा रात्रौ प्रमार्जनमेव क्रियते, प्रतिलेखनन्तु सान्धकारत्वात्तत्र दुःशकमेवेति तन्न क्रियते । तथा कारणवशाद्रात्रौ विहारकरणे न प्रतिलेखनं न चापि प्रमार्जनं क्रियते । एवं यथासम्भवमपवादो विभावनीयः ।
अत्रार्थे ऽधिकं तु अष्टप्रवचनमातापुस्तकान्तःप्रतिपादितादान भण्डमात्रनिक्षेपणसमितिसकाशादवसेयम् ।
Chidagogore geogaopoggappeagedagopsipapeoppedagogyogyaasee
(८८) संदंशं - जोर्वोरन्तरालं, तं प्रमृज्य उत्कुटुकः स्थित्वा पुनर्भुवं प्रमृज्य निषीदेत् । (ओ.नि.भा. १५५) தழல்மேல் கால் மேல் மேல் கடும் மேல் விழும் இடும் போத்திரம் பேரம் போல் மேல் திருப்பம் போல் மேல் चन्द्र. अयं च निषीदनविधिरुक्तः ।
अत्र चालना - प्रथमं जङ्घोर्वोरन्तरालप्रमार्जनम्, द्वितीयं उत्कुटुकतया स्थानम्, तृतीयं भूमिप्रमार्जनम्, चतुर्थं च भूमिनिषीदनमित्यत्र क्रमः प्रतिपादितः, परन्तु अस्माकमेषोऽभिप्रायः यदुत प्रथमं जङ्गोोरन्तरालस्य भूमेश्च प्रमार्जनम्, द्वितीयं उत्कुटुकतया स्थानम्, तृतीयं भूमिनिषीदनमिति द्वयोः प्रमार्जनयोः समकमेव करणे लाघवात् इति ।
प्रत्यवस्थानं त्विदं - प्रमार्जननिषीदनक्रिययोर्मध्ये यथाशक्यमल्पकालान्तरमेव 99200000000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः
११९

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206