Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
७०७०७७०७०७७७७७७०७०७
१८७७०४७०७०
goog
മാനമായ
(१०६) पृथिवीकायस्त्रिविधः - सचित्तो मिश्रोऽचित्तश्च । तत्र सचित्तो द्विविधः - निश्चयसचित्तो व्यवहारसचित्तश्च । निश्चयसचित्तः पृथिवीनां - रत्नशर्कराप्रभृतीनां सम्बन्धी यः महापर्वतानां हिमवदादीनां च 'बहुमध्ये ' मध्यदेशभागे । इदानीं व्यवहारसचित्तप्रतिपादनायाह - अचित्तवर्जः मिश्रवर्जश्च, एतदुक्तं भवति - योऽचित्तो न भवति, न च मिश्रः, स व्यवहारतः सचेतन इति । स चारण्यादौ भवति, यत्र वा गोमयादिर्नास्ति । (ओ.नि. ३३८-३३९ )
७०७०७०७७०७
pls sleep555555555505(ppសើរឡើងជា चन्द्र. यः पृथ्वीकायः केवलिदृष्ट्याऽपि सदैव सचित्त एव भवति, स निश्चयसचित्तः, यस्तु कदाचित् केवलिदृष्ट्याऽचित्तोऽपि भवति, परन्तु बाह्यशस्त्राहतत्वात् छद्मस्थेन शास्त्रचक्षुषा तस्याचित्तत्वं निर्णेतुं न पार्यते, स व्यवहारसचित्तो भवति । बाह्यशस्त्रोपहतत्वे तु छद्मस्थेनापि शास्त्रचक्षुषा तदचित्तत्वनिर्णयः क्रियत एवेति । एवमप्कायादावपि आयोज्यमेतत् ।
I
१४०
ॐट
മഹാ
അന
(१०७) उष्णोदकमनुवृत्ते दण्डे मिश्रं भवति, तत्थ य मज्झे जीवसंघाओ पिंडीभूओ अच्छा, पच्छा उव्वत्ते सो परिणमइ, सो जाव परिणमइ, ताव मीसो, वासे य पडियमित्ते - वर्षे च पतितमात्रे मिश्रो भवत्यप्कायः । (ओ.नि. ३४५ )
000000000000ooooooooooooooooooooooooooooooooo
चन्द्र. दण्डः = उत्कालिकः, अनुद्वृत्तः = न समुद्भूतः । उत्कालिकत्रये सत्येव जलमचित्तं भवति, तदभावे तु मिश्रमिति व्यवहारः प्रकृतपाठे स्पष्टं प्रतिपादितः,
सिद्धान्त रहस्य बिन्दु,'
०७०७०७०७७७७०७७०७०७०७७०७७०७०७०७०७०७७०७०७०७०७०७०७०७

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206