Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 147
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல യമായി മാറിയി (१११) सर्व एवानन्तवनस्पतिकायो निश्चयनयेन सचित्तः, शेषः परित्तवनस्पतिर्व्यवहारनयमतेन सचित्तः । (ओ.नि.३६४) இருக்கமும் தOSepdeoberge egdeos ago இருக்கினம் தரும் திரும் போல் இருந்திரும் ego ago திமும் முத்திரம் போல் திரும் चन्द्र. ननु अग्न्यादिशस्त्रोपहतोऽनन्तवनस्पतिकायोऽपि अचित्त एव, ततश्च कथं तस्य निश्चयतः सचित्तत्वं ? पृथ्व्यादौ यः निश्चयतः सचित्तः प्रतिपादितः, स न कदाऽप्यचित्तो भवति, अयन्तु अनन्तवनस्पतिकायः शस्त्रोपहतः सन् अचित्तोऽपि सम्भवतीति निश्चयतस्तस्य सचित्तत्वनिरूपणं न सङ्गतमिति चेत् । सत्यं, शस्त्रानुपहतस्यैवानन्तवनस्पतिकायस्य निश्चयतः सचित्तत्वमवबोध्यमिति न दोषः । न हि शस्त्रानुपहतः कोऽपि अनन्तकायः केवलिदृष्ट्या कदाचिदप्यचित्तो भवतीति । വിലമതിക്കുകയില്ലെങ്കിൽ മെഹർമപരിപ്പടുകൂടുമർപ്പില്ല. (११२) अत्र परः पुनरपि चोदयति-एवं नामानीय लेपमाश्रये लिम्पतु पात्रकं, किन्तु लेपयित्वा ततो हस्ते लिप्तं स धारयस्तिष्ठतु यावत्तद्धस्तस्थितमेव शोषमुपयाति, किं कारणं ? यतो यूयं सद्रवनिक्षेपपरिहारिणः, सद्रवस्य निक्षेपः, सद्रवनिक्षेपः, तं परिहर्तुं शीलं येषां भवतां ते सद्रवनिक्षेपपरिहारिणः, एतदुक्तं भवति- पात्रकं तोयार्द्रमपि ___न निक्षिपथ, किं पुनर्लेपलिप्तमिति । (ओ.नि.भा.२००) seh koday is Ap3 dojdaeys Aps deshboys dipi dosto filpi devi dodkoys boys bodo boys des kodes चन्द्र. यद्यप्ययं पूर्वपक्षः, तथापि सद्रवनिक्षेपपरिहारस्तु जिनमतावलम्बिनामाचारो भवत्येव, सद्रवनिक्षेपे प्रभूतजीवविराधनासम्भवादिति । तथाहि-सपानके पात्रके निक्षिप्ते तत्र मक्षिका-भ्रमर-पीपिलिकाप्रभृतयस्त्रसा पतेयुः, ते च तस्मान्निर्गन्तुमशक्नुवन्तः पीड्यन्ते म्रियन्ते च । एतच्चाधुनाऽप्यस्माकं प्रत्यक्षसिद्धं । अतएव भोजनपानादिसम्भृतं पात्रकटोक्करिकादि कुत्रापि न निक्षेप्तव्यम् । यदि चाधुना லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः १४४

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206