SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல യമായി മാറിയി (१११) सर्व एवानन्तवनस्पतिकायो निश्चयनयेन सचित्तः, शेषः परित्तवनस्पतिर्व्यवहारनयमतेन सचित्तः । (ओ.नि.३६४) இருக்கமும் தOSepdeoberge egdeos ago இருக்கினம் தரும் திரும் போல் இருந்திரும் ego ago திமும் முத்திரம் போல் திரும் चन्द्र. ननु अग्न्यादिशस्त्रोपहतोऽनन्तवनस्पतिकायोऽपि अचित्त एव, ततश्च कथं तस्य निश्चयतः सचित्तत्वं ? पृथ्व्यादौ यः निश्चयतः सचित्तः प्रतिपादितः, स न कदाऽप्यचित्तो भवति, अयन्तु अनन्तवनस्पतिकायः शस्त्रोपहतः सन् अचित्तोऽपि सम्भवतीति निश्चयतस्तस्य सचित्तत्वनिरूपणं न सङ्गतमिति चेत् । सत्यं, शस्त्रानुपहतस्यैवानन्तवनस्पतिकायस्य निश्चयतः सचित्तत्वमवबोध्यमिति न दोषः । न हि शस्त्रानुपहतः कोऽपि अनन्तकायः केवलिदृष्ट्या कदाचिदप्यचित्तो भवतीति । വിലമതിക്കുകയില്ലെങ്കിൽ മെഹർമപരിപ്പടുകൂടുമർപ്പില്ല. (११२) अत्र परः पुनरपि चोदयति-एवं नामानीय लेपमाश्रये लिम्पतु पात्रकं, किन्तु लेपयित्वा ततो हस्ते लिप्तं स धारयस्तिष्ठतु यावत्तद्धस्तस्थितमेव शोषमुपयाति, किं कारणं ? यतो यूयं सद्रवनिक्षेपपरिहारिणः, सद्रवस्य निक्षेपः, सद्रवनिक्षेपः, तं परिहर्तुं शीलं येषां भवतां ते सद्रवनिक्षेपपरिहारिणः, एतदुक्तं भवति- पात्रकं तोयार्द्रमपि ___न निक्षिपथ, किं पुनर्लेपलिप्तमिति । (ओ.नि.भा.२००) seh koday is Ap3 dojdaeys Aps deshboys dipi dosto filpi devi dodkoys boys bodo boys des kodes चन्द्र. यद्यप्ययं पूर्वपक्षः, तथापि सद्रवनिक्षेपपरिहारस्तु जिनमतावलम्बिनामाचारो भवत्येव, सद्रवनिक्षेपे प्रभूतजीवविराधनासम्भवादिति । तथाहि-सपानके पात्रके निक्षिप्ते तत्र मक्षिका-भ्रमर-पीपिलिकाप्रभृतयस्त्रसा पतेयुः, ते च तस्मान्निर्गन्तुमशक्नुवन्तः पीड्यन्ते म्रियन्ते च । एतच्चाधुनाऽप्यस्माकं प्रत्यक्षसिद्धं । अतएव भोजनपानादिसम्भृतं पात्रकटोक्करिकादि कुत्रापि न निक्षेप्तव्यम् । यदि चाधुना லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः १४४
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy