Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல Poesmpedesipopregipodergropodgsoosegosmpopropoggegoprdesosop (११५) यदि सङ्घाटकोपेतः सन् भिक्षाटनं न करोति, तत एकाकिन एते दोषाः स्त्रीकृतः श्वजनितः प्रत्यनीकजनितः भिक्षाविशुद्धिरेकस्य न भवति,
तथा व्रतोपघातो भवति, तस्मात्सद्वितीयेन गन्तव्यम् । (ओ.नि.४१३) dodkomikod koi to dikoi dod kodi doodlod dod ko bideojhysidootos dod ko skcy sidos bodidos
चन्द्र. भिक्षाटनार्थं साधुभिः द्विवर्गेण गन्तव्यम्, साध्वीभिश्च जघन्यतोऽपि त्रीभिस्त्रीभिर्गन्तव्यमिति उत्सर्गः । तादृशसङ्घाटकव्यवस्थाभङ्गेन एकाकितया भिक्षाटने क्रियमाणे बहवो दोषाः ।। ___ तथाहि - एकाकिनः स्त्रीकृता दोषा भवन्ति, एकाकिनं दृष्ट्वा साधु कदाचिद् गृह्णीयात् ।
तथा एकाकिनं शुनी उपद्रवेत्, तत्र यदि शुन्यां उपयोगं ददाति, ततः भिक्षादिषु अनुपयोगात् भिक्षाऽशुद्धिः स्यात्, अथ भिक्षायामुपयोगं ददाति, तत आत्मोपघातदोषः, ।
तथा द्वौ साधू भिक्षामटन्तौ प्रत्यनीकस्य दुष्प्रधृष्यतरौ भवतः, एकाकिनं पुनदृष्ट्वा प्रद्विष्टः प्रत्यनीको हन्ति । ___ तथा एकाकी साधुः क्वचित्पाटके भिक्षार्थं प्रविष्टः, तदा समकमेव गृहत्रयान्निर्गता भिक्षा गृह्णतस्तस्य भिक्षाया अशुद्धिः भवति, अभ्याहृतदोषो भवतीति भावः, यत इर्यापथिकां शोधयितुं न शक्नोति भिक्षानयितृणां, अथ तत्रैकां भिक्षां गृह्णाति, यस्यामुपयोगो दत्तः, तत इतरस्य भिक्षाद्वयस्याग्रहणे ते भिक्षादातारः प्रद्वेषं गच्छेयुः, यदुत 'अस्माकमयं परिभवं करोति येन नास्मदीयं गृह्णाति' इति । अग्रहणे च परिहाणिर्भवति भिक्षाया गच्छस्य वा ।
तथा त्रिषु गृहेषु यौगपद्यागतां भिक्षां यदा गृह्णाति, तदा प्राणिवधः कृतो भवति, ततश्च प्रथमव्रतभङ्गः ।
तथाऽसौ एकाकी कौटलं ज्योतिष निमित्तं वा प्रयुङ्क्ते, ततश्चानृतस्य नियमेनैव सम्भवः, यतस्तत्रोपघातकरमवश्यमुच्यते । उपघातजनकं चानृतं, तदुच्चारणे द्वितीयव्रतभङ्गः ।
अथ तत्र गृहे एकाकी प्रविष्टः सन् विक्षिप्तं हिरण्यादि पश्यति, ततश्च तद् गृह्णाति एकाकिनो मोहसम्भवात् ततः स्तैन्यदोषः, ततः तृतीयव्रतभङ्गः ।
तथा विधवा प्रोषितभर्तृका निरुद्धा वा स्त्री एकाकिनं साधुं प्रविष्टं दृष्ट्वा गृहे द्वारं 9990020209090000000202090000000000000000000002900000000 सिद्धान्त रहस्य बिन्दुः
१४७

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206