SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ७०७०७७०७०७७७७७७०७०७ १८७७०४७०७० goog മാനമായ (१०६) पृथिवीकायस्त्रिविधः - सचित्तो मिश्रोऽचित्तश्च । तत्र सचित्तो द्विविधः - निश्चयसचित्तो व्यवहारसचित्तश्च । निश्चयसचित्तः पृथिवीनां - रत्नशर्कराप्रभृतीनां सम्बन्धी यः महापर्वतानां हिमवदादीनां च 'बहुमध्ये ' मध्यदेशभागे । इदानीं व्यवहारसचित्तप्रतिपादनायाह - अचित्तवर्जः मिश्रवर्जश्च, एतदुक्तं भवति - योऽचित्तो न भवति, न च मिश्रः, स व्यवहारतः सचेतन इति । स चारण्यादौ भवति, यत्र वा गोमयादिर्नास्ति । (ओ.नि. ३३८-३३९ ) ७०७०७०७७०७ pls sleep555555555505(ppសើរឡើងជា चन्द्र. यः पृथ्वीकायः केवलिदृष्ट्याऽपि सदैव सचित्त एव भवति, स निश्चयसचित्तः, यस्तु कदाचित् केवलिदृष्ट्याऽचित्तोऽपि भवति, परन्तु बाह्यशस्त्राहतत्वात् छद्मस्थेन शास्त्रचक्षुषा तस्याचित्तत्वं निर्णेतुं न पार्यते, स व्यवहारसचित्तो भवति । बाह्यशस्त्रोपहतत्वे तु छद्मस्थेनापि शास्त्रचक्षुषा तदचित्तत्वनिर्णयः क्रियत एवेति । एवमप्कायादावपि आयोज्यमेतत् । I १४० ॐट മഹാ അന (१०७) उष्णोदकमनुवृत्ते दण्डे मिश्रं भवति, तत्थ य मज्झे जीवसंघाओ पिंडीभूओ अच्छा, पच्छा उव्वत्ते सो परिणमइ, सो जाव परिणमइ, ताव मीसो, वासे य पडियमित्ते - वर्षे च पतितमात्रे मिश्रो भवत्यप्कायः । (ओ.नि. ३४५ ) 000000000000ooooooooooooooooooooooooooooooooo चन्द्र. दण्डः = उत्कालिकः, अनुद्वृत्तः = न समुद्भूतः । उत्कालिकत्रये सत्येव जलमचित्तं भवति, तदभावे तु मिश्रमिति व्यवहारः प्रकृतपाठे स्पष्टं प्रतिपादितः, सिद्धान्त रहस्य बिन्दु,' ०७०७०७०७७७७०७७०७०७०७७०७७०७०७०७०७०७७०७०७०७०७०७०७०७
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy