SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல केवलमत्रोत्कालिकसङ्ख्या न प्रतिपादिता, सा तु सम्प्रदायानुरोधादवगन्तव्या । तदप्रतिपादनन्त्वत्र उत्कालिकत्रयस्य शीघ्रमेव भवनात् पृथक्तया सम्यगज्ञायमानत्वाद् इति अवसीयेत । ननु वह्निसंयोगेन उदकस्यात्युष्णत्वं स्पष्टमेवानुभूयते, ततश्चोत्कालिकत्रयाभावेऽपि अत्युष्णत्वानुभवात्तत्सर्वमेव जलं किमित्यचित्तं न स्वीक्रियतेति चेत् । तत्कारणमत्रैव प्रतिपादितमस्ति । बहिर्वतिजलस्य अचित्तत्वसम्भवेऽपि सर्वाभ्यन्तरवर्तिजलस्य बहिर्वर्तिजलावृतत्वेन वह्निशस्त्रसंपर्कस्याल्पतया मिश्रत्वसम्भवाद् । उत्कालिके तु सति सर्वाभ्यन्तरवर्तिजलस्यापि तत्स्थानात्परावर्तनेनात्युष्णजलानुवेधेन चाचित्तत्वभवनादिति युक्तमेवोक्तं अनुवृत्ते दण्डे उष्णोदकं मिश्रं भवतीति । PAgropograppropropropropeggiesesegmesgrogreserespndetograph (१०८) ऋतुबद्धः-शीतकालोष्णकालौ मिलितावेव भण्येते, तत्र यदि चीवराणां धावनं क्रियते, ततो बाकुशिको भवति विभूषणशील इत्यर्थः, ____ यदा च विभूषणशीलो भवति, तदा ब्रह्मविनाशो भवति, तथाऽस्थानस्थापनं च भवति, यदुत नूनमयं कामी तेनात्मानं मण्डयति, ततश्चास्थानस्थापनं - अयोग्यतास्थापनं भवतीति । तथा संपाति-मसत्त्वानां वायोश्च वधो भवति, तथा प्लवनेन च सत्त्ववधो भवति, तथाऽऽत्मोपघातश्च भवति हस्ते कण्डकपतनादिति । (ओ.नि. ३४९) Poskedios dodkyokodkosiyo dod kondodkositorikodkoshopstostori dod cootkoolystyrs. चन्द्र. स्पष्टम्, नवरमयमुत्सर्गमार्गः, तत्काले च लोकः न प्रायोऽतिशौचवादी, तथा मासकल्पाद्यनुसारेण विहारस्तदाऽऽसीत्, ततश्च विहारस्यात्यल्पत्वादुपधिमालिन्यमपि न शीघ्रं भवति, तथा गृहस्थपरिचयस्याप्यल्पत्वात् शासनाप्रभाजनाजुगुप्सादयो दोषा अपि प्रायोऽल्पसम्भवाः । उपकरणोपयोगस्य च तदानीमल्पत्वादपि तन्मालिन्यं प्रायोऽल्पसम्भवीत्येवमादिकारणवशात्तदानीं प्रकृताचारस्य योग्यत्वेऽपि वर्तमाने तद्योग्यत्वविचारणं अवश्यं कर्त्तव्यम् । यतो हि वर्तमाने काले साधवः प्रायो ஷஷைலுவைஷைலஜஷஷைலு ஷைஷஷைலு ஷைலஜா सिद्धान्त रहस्य बिन्दुः १४१
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy