________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல Mesopropodesprdesepslesalpoprogregasagoonproaslespoopsopropropy (१०४) याम्या दक्षिणा दिक्, तस्यां च रात्रौ पृष्ठं न दातव्यम्, किमिति ? रात्रौ निशाचरा:-पिशाचादयः अभिमुखा आगच्छन्ति, एतदुक्तं भवति - रात्रौ दक्षिणाया दिश उत्तरायां दिशि देवाः प्रयान्तीति लोके श्रुतिः ततश्च तत्र पृष्ठं न
दातव्यम्, प्रयच्छतो लोकविरोधो भवतीति । (ओ.नि. भा. १८४) இரக் தில் இரும் மேல் திருப்பம் இல் ரோம் தாம் தகரம் மேல் கால் மேல் இருப்பம் இரு தரம் மேம்படும் தான் இருக்கும்
चन्द्र. इदं च लोकमतम्, न जैनमतम्, केवलम् लोकविरोधपरिहारायैव रात्रौ दक्षिणदिशि पृष्ठदानं प्रतिषिद्धमिति । इत्थं च रात्रौ दक्षिणदिगभिमुखं मस्तकं कृत्वा न निद्रातव्यमिति सामाचार्यपि लोकविरोधपरिहारायैवेति ज्ञेयम् । अत एवोपाश्रये रत्नाधिकान्प्रति पादौ मा भवतामित्येवमादिकारणैः अपवादतः दक्षिणाभिमुखमपि मस्तकं कृत्वा निद्रायत इति ।
Prasoonipgapgopempeopgopg propoggogglecogcocodprocoproprogrogropoop
(१०५) अवष्टम्भः स्तम्भादौ न कर्त्तव्यः, यतः प्रत्युपेक्षितेऽपि तस्मिन्पश्चादपि अनवरतं त्रसाः प्राणा भवन्ति, ततश्च तत्र प्रत्युपेक्षणा न शुद्धयति, तम्हा हट्ठपहहस्स = हृष्टो-नीरोगः, प्रहृष्टः-समर्थस्तरुणस्तस्य
एवंविधस्य साधोरवष्टम्भो न कल्पते नोक्तः । (ओ.नि. ३२३) ord keiodios ko sidos dodkosdodkosily skotkotionakyidoshdosdodkosdoodoo dostos
चन्द्र. स्पष्टम्, नवरं अपवादः ग्लानवृद्धादीनां सम्भवतीत्येतदग्रेऽत्रैव ग्रन्थे प्रतिपादितमस्ति ।
வை ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒல सिद्धान्त रहस्य बिन्दुः
१३९