Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல Mesopropodesprdesepslesalpoprogregasagoonproaslespoopsopropropy (१०४) याम्या दक्षिणा दिक्, तस्यां च रात्रौ पृष्ठं न दातव्यम्, किमिति ? रात्रौ निशाचरा:-पिशाचादयः अभिमुखा आगच्छन्ति, एतदुक्तं भवति - रात्रौ दक्षिणाया दिश उत्तरायां दिशि देवाः प्रयान्तीति लोके श्रुतिः ततश्च तत्र पृष्ठं न
दातव्यम्, प्रयच्छतो लोकविरोधो भवतीति । (ओ.नि. भा. १८४) இரக் தில் இரும் மேல் திருப்பம் இல் ரோம் தாம் தகரம் மேல் கால் மேல் இருப்பம் இரு தரம் மேம்படும் தான் இருக்கும்
चन्द्र. इदं च लोकमतम्, न जैनमतम्, केवलम् लोकविरोधपरिहारायैव रात्रौ दक्षिणदिशि पृष्ठदानं प्रतिषिद्धमिति । इत्थं च रात्रौ दक्षिणदिगभिमुखं मस्तकं कृत्वा न निद्रातव्यमिति सामाचार्यपि लोकविरोधपरिहारायैवेति ज्ञेयम् । अत एवोपाश्रये रत्नाधिकान्प्रति पादौ मा भवतामित्येवमादिकारणैः अपवादतः दक्षिणाभिमुखमपि मस्तकं कृत्वा निद्रायत इति ।
Prasoonipgapgopempeopgopg propoggogglecogcocodprocoproprogrogropoop
(१०५) अवष्टम्भः स्तम्भादौ न कर्त्तव्यः, यतः प्रत्युपेक्षितेऽपि तस्मिन्पश्चादपि अनवरतं त्रसाः प्राणा भवन्ति, ततश्च तत्र प्रत्युपेक्षणा न शुद्धयति, तम्हा हट्ठपहहस्स = हृष्टो-नीरोगः, प्रहृष्टः-समर्थस्तरुणस्तस्य
एवंविधस्य साधोरवष्टम्भो न कल्पते नोक्तः । (ओ.नि. ३२३) ord keiodios ko sidos dodkosdodkosily skotkotionakyidoshdosdodkosdoodoo dostos
चन्द्र. स्पष्टम्, नवरं अपवादः ग्लानवृद्धादीनां सम्भवतीत्येतदग्रेऽत्रैव ग्रन्थे प्रतिपादितमस्ति ।
வை ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒல सिद्धान्त रहस्य बिन्दुः
१३९

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206