Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல ിപ്പിടിപ്പിച്ചിരിപ്പിച്ചിരിപ്പിക്ക (९३) अजीवेषु पनकसंसक्तपुस्तकादिषु गृहीतेषु असंयमो भवति,
येन तन्न ग्राह्यम् । (ओ.नि. भा.१६९) dodko dikod kod Modikodkosho didyo dikod kod ko dood bodieokodio lodkolibos चन्द्र. पनकादिजीवविराधनासम्भवादत्रासंयम इति ।
ननु पनकासंसक्तमपि पुस्तकं न ग्राह्यमेव, तत्रापि अनेकशो जीवविराधनासम्भवस्य बृहत्कल्पग्रन्थे उक्तत्वात् । ततश्च शुद्धपुस्तकग्रहणेऽपि असंयम एवेति 'पनकसंसक्त' विशेषणमन्याय्यम्, अर्थापत्त्या पनकासंसक्तपुस्तकग्रहणस्य संयमत्वापत्तेरिति चेत्
न, अपवादोत्सर्गपरमेतद् वचनमिति न कश्चिद् दोषः । अयं भावः, पुस्तकमात्रग्रहणेऽसंयमदोष इत्युत्सर्गः, कालादिवशान्मत्यादिहानौ जीवासंसक्तपुस्तकग्रहणमपवादतोऽनुमतम् । परन्तु यदि तद् पनकादिसंसक्तम्, तर्हि न ग्राह्यमित्येवमपवादे उत्सर्गपरमेतद् वचनमिति ।
യിയായി മുറിച്ചറിയ (९४) परित्यजतोऽपि पानकादि अतिरिक्तं संयम उक्तः । (ओ.नि.भा.१७०) toditos dod ko doodlod bolibod koiry dikho or dodiyideo dikositioodi dodidro kom todio dikod dogs
चन्द्र. अत्र 'अपि' पदं साभिप्रायकं, 'पर्याप्तभोजनपानानन्तरमवशिष्टं यत्पानकादि, तव्युत्सर्जने कीटिकादिजीवविराधनासम्भवात् अन्नादेवावमानसम्भवात् पिपासितबुभुक्षितप्रभूत-जनोपहासाच्च महानसंयम' इति हि केषाञ्चित् मनसि परिस्फुरति । ततश्चात्र तन्निरासायोच्यते यदुत पानकादिव्युत्सृजनेऽपि संयम एव, न तत्रासंयमकल्पनाऽपि श्रेयसीति ।
ननु कथं तत्र संयमत्वमिति चेत् प्रभूतासंयमनिवारकत्वादिति जानीहि । __तथाहि - ‘अतिरिक्तमपि पानकादि न परित्याज्यमेव' इति मत्या मुग्धः पर्याप्तभोजनानन्तरमपि बलात्कारेण तत् पिबेत् भुञ्ज्याच्च । ततश्च भवति कदाचिदजीर्ण, कदाचिन्मरणं, कदाचिद् विसूचिका, कदाचिन्निद्रादिपारवश्यात् स्वाध्यायादिहानिः, कदाचित् லலலலலலலலலலலலலலலலலலலலலலலலலலலல १२६
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206