________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ननु तर्हि प्रमार्जनमेकमेव क्रियतां, किं प्रतिलेखनेनेति चेत् न, यदि प्रतिलेखनं विनैव प्रमार्जनं क्रियते, तर्हि यदि तत्राप्कायादिकः स्थावरकायो भवेत्, तर्हि तस्य प्रमार्जनेन विराधनैव स्यात्, न तु रक्षा । न हि स्थावराः त्रसवत् प्रमार्जनेन रक्षितुं शक्यन्ते, प्रत्युत विराध्यन्ते । किञ्च प्रतिलेखनं विना प्रमार्जने मर्कटकसन्तानविघातो भवेत्, ततश्च त्रसविराधनाऽपि सम्भवत्यत्र । यदि च तत्र प्रतिले खनं क्रियते, तर्हि स्थावरसद्भावज्ञानात्प्रमार्जनाद् विरम्यते, ततश्च स्थावरविराधना न स्यात् । तस्मात् स्थावररक्षार्थं प्रतिलेखनं त्रसरक्षार्थं च प्रमार्जनमुभयमप्यावश्यक-मित्येकतरस्याप्यकरणे ध्रुवं प्रायश्चित्तम् ।
___ अत्रापवादः, गमने केवलं प्रतिलेखनमेव कर्त्तव्यम्, न तु प्रमार्जनम्, अत एव प्रकृतपाठे गमनं नोक्तम् । तथा रात्रौ प्रमार्जनमेव क्रियते, प्रतिलेखनन्तु सान्धकारत्वात्तत्र दुःशकमेवेति तन्न क्रियते । तथा कारणवशाद्रात्रौ विहारकरणे न प्रतिलेखनं न चापि प्रमार्जनं क्रियते । एवं यथासम्भवमपवादो विभावनीयः ।
अत्रार्थे ऽधिकं तु अष्टप्रवचनमातापुस्तकान्तःप्रतिपादितादान भण्डमात्रनिक्षेपणसमितिसकाशादवसेयम् ।
Chidagogore geogaopoggappeagedagopsipapeoppedagogyogyaasee
(८८) संदंशं - जोर्वोरन्तरालं, तं प्रमृज्य उत्कुटुकः स्थित्वा पुनर्भुवं प्रमृज्य निषीदेत् । (ओ.नि.भा. १५५) தழல்மேல் கால் மேல் மேல் கடும் மேல் விழும் இடும் போத்திரம் பேரம் போல் மேல் திருப்பம் போல் மேல் चन्द्र. अयं च निषीदनविधिरुक्तः ।
अत्र चालना - प्रथमं जङ्घोर्वोरन्तरालप्रमार्जनम्, द्वितीयं उत्कुटुकतया स्थानम्, तृतीयं भूमिप्रमार्जनम्, चतुर्थं च भूमिनिषीदनमित्यत्र क्रमः प्रतिपादितः, परन्तु अस्माकमेषोऽभिप्रायः यदुत प्रथमं जङ्गोोरन्तरालस्य भूमेश्च प्रमार्जनम्, द्वितीयं उत्कुटुकतया स्थानम्, तृतीयं भूमिनिषीदनमिति द्वयोः प्रमार्जनयोः समकमेव करणे लाघवात् इति ।
प्रत्यवस्थानं त्विदं - प्रमार्जननिषीदनक्रिययोर्मध्ये यथाशक्यमल्पकालान्तरमेव 99200000000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः
११९