Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 101
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல अस्माभिर्हि तस्याः शकुनत्वमेव निषिद्धं, न तु कर्त्तव्यत्वम् । जिनप्रतिमाप्रदक्षिणायाः तीर्थंकरविनयरुपत्वेन तपो रुपत्वात् तपसश्च मङ्गलत्वात्, तत्करणेन च निर्विघ्नपरिसमाप्तिसम्भवात् तत्कर्त्तव्यत्वं तु निराबाधमेवेति भावः । मङ्गलं विघ्ननिवारकं, शकुनः 'विघ्नमेव नास्ति' इति ज्ञापकः, अपशकुनस्तु "विघ्नमस्ति' इति ज्ञापक इति त्रयाणां व्यापारो विभिन्नः । शिष्टास्तु छद्मस्थत्वात् विघ्नं तदभावं वाऽजानन्तः कार्यारम्भे एव विघ्नसम्भावनया तन्निवारणाय मङ्गलं प्रदक्षिणादिरुपं कुर्वन्ति, यदि वा कार्यारम्भस्य पश्चात् अपशकुनदर्शनेन विघ्नशङ्कादाढ्याद् तन्निवारणार्थं मङ्गलं कुर्वन्तीति द्वौ विकल्पौ विघ्ननिवारणाय क्रियमाणे मङ्गले सम्भवतः । यदि वा 'श्रेयोऽर्थे ऽवश्यं मङ्गलं कर्त्तव्यम्' इति शिष्टाचारपरिपालनायाश्रितावबोधाय च विघ्नाभावनिश्चयेऽपि मङ्गलं कुर्वन्तीति । ___ इत्थं च प्रतिमाप्रदक्षिणायाः शकुनत्वाभावादेवात्र या प्रदक्षिणा प्रतिपादिता, सा जम्ब्वादिभिः स्वयं क्रियमाणा प्रदक्षिणैव शकुनतया प्रतिपादितेति निश्चितं मन्तव्यम् । यत एवं शकुनार्थिना स्वयं क्रियमाणः कार्यमाणो वा शकुनः परमार्थतः शकुन एव न भवति, तत एव चातुर्मासीप्रवेशाद्यनुष्ठाने साधुभिः पूर्णकलशादिकं कन्यागमनादिकं वा यत् कार्यते, तन्न शकुनरुपम्, परन्तु द्रव्यमङ्गलरुपमेव । द्रव्यमङ्गलं चात्र साधुभिः तत्कारापणे जीवविराधनासम्भवात् हिंसारुपभावामङ्गलेन प्रतिहतं सत् न स्वफलं प्रदातुमलं, प्रत्युत "न मया पूर्णकलशादिद्रव्यमङ्गलकारापणेन असंयम उत्पादयितव्य" इति परिणामेन तदकरणे, तादृशपरिणामस्य भावाहिंसास्वरुपत्वेन भावसंयमरुपत्वेन चोत्कृष्टभावमङ्गलत्वात् अवश्यं स्वफलदायकत्वमिति चारित्रपरिणतिमता न द्रव्यमङ्गलार्थं भावामङ्गलमुत्पादनीयम्, अपि तु भावमङ्गलार्थं द्रव्यमङ्गलोपेक्षणं यदि कर्त्तव्यं स्यात् तहि करणीयमेव । जिनप्रतिमाप्रदक्षिणा यद्यपि विनयरुपत्वेन तपोरुपत्वाद् उत्कृष्टं मङ्गलमभिधीयते । तथाऽपि यदि तदर्थं जिनालयोद्घाटनं कारापणीयं स्यात्, प्रदीपायुज्ज्वालनादिरुपा विराधना च भवेत्, प्रदक्षिणायां भूमौ सचित्तजलादिसट्टनं यदि भवेत्, तर्हि एतावद्दोषकदम्बेन क्रियमाणा जिनप्रतिमाप्रदक्षिणाऽपि परमार्थतोऽविनयत्वादतपोरुपा सती न मङ्गलं, प्रत्युत भावामङ्गलप्रयोजकत्वेनानिष्टकरीति परिणतचे तसा विभावनीयम् । न तु निश्चयनिरपेक्षव्यवहारमात्ररसिकेन भवितव्यम् । प्रस्तुतमुच्यते । तत्र नंदीतूय = वाद्यविशेषः, पूर्णस्य घटस्य दर्शनं, शङ्खशब्दः, पटहशब्दश्च । कलशः, லலலலலலலலலலலலலலலலலலலலலலலலலலலல ९८ सिद्धान्त रहस्य बिन्दुः

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206