Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல popropropgopgogoogcopedagopgopsopropsopropeoprotopropropodacoprsopropgop
(८४) अन्यग्रामे भिक्षाटनेन उद्गमदोषाः आधाकर्मादयः विजढाः परित्यक्ता भवन्ति, प्रचुरस्य भक्तादेर्लाभो भवति, न वा अपमानं
अनादरकृतं भवति लोके, तथा मोहचिकित्सा च कृता भवति, श्रमातपवैयावृत्त्यादिभिर्मोहस्य निग्रहः कृतो भवति-अवकाशो दत्तो न
___भवति, वीर्याचारश्चानुष्ठितो भवति । (ओ.नि. २५०.) Goodlod idolio s dod iporidosdom dodko biodikodiacodeo of bodiosdodiodkoolibodio flyidyo
चन्द्र. तथा च समर्थेन श्रमणेन दूरं गन्तव्यं भिक्षायै इति निष्कर्षः । कारणवशतस्तु समीपेऽपि गम्यत एवेति ।
ജർമ്മ ജർമജിജർമ്മ ക്കുറിപ്പിടിച്ചിട്ടുമെങ്കർരാർജർളിർപ്പിച്ചിട്ടില്ല മറിച്ചു. . (८५) एकान्ते यतनयाऽसंसृष्टं च यथा भवति तथा प्रथमालियंति -
मात्रके पृथगाकृष्य भुङ्क्ते हस्तेन वा द्वितीयहस्ते कृत्वा ( ओ.नि. २५१) தரப்படும் மேவிக்ரம் பிரப் ரேம் மேல் மேல் மேம்படும் மேல் மேல் pேileps egoகடும் பழம் போல் திரம் திருத்தமும் படும் போம்
चन्द्र. ग्रामान्तरं भिक्षार्थं गतस्य सङ्घाटकस्य यदि बुभुक्षा भवेत्, तर्हि स तत्रैवैकान्ते प्रथमालिकां कुर्यात् । तत्र प्रथमालिका नाम मध्याह्न भोजनमण्डलीसकाशाद् बहिः पूर्वमेव भोजनम्, तच्च प्रातःकालेऽपि भवेत् उपमध्याह्न अपि भवेत् । तथा च प्रथमालिकापदं न नमस्कारसहितप्रत्याख्यानमात्रपरमित्यवगन्तव्यमिति सप्रसङ्गमुक्तम् ।
प्रकृतमुच्यते । तत्र सङ्घाटको नाम द्वौ साधौ, द्वयोः समीपे एकमेकं पात्रमेकमेकं च मात्रकमिति । तत्रैकस्मिन्पात्रके उभयोः भक्तमेकस्मिश्चोभयोः पानकं, एकस्मिन्मात्रके संसक्तपानकमेकस्मिश्चाचार्यप्रायोग्यं गृह्यत इतीयं व्यवस्था । तत्र आचार्यप्रायोग्ययोग्ये मात्रके न प्रथमालिका करणीया, परन्तु संसक्तपानकयोग्ये मात्रके संसक्तपानकाग्रहणात् रिक्ते प्रथमालिका कर्तव्या । तत्र संसक्तपानकग्रहणे तु कृते भक्तपात्रके एव पृथगाकृष्य भोक्तव्यम् । अथवा हस्तेन द्वितीयहस्ते कृत्वा भोक्तव्यमित्येवं द्विधा प्रकारेण भोजनस्यासंसृष्टत्वं
லலலலலலலலலலலலலலலலலலலலலலலலலலலல ११६
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206