________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல popropropgopgogoogcopedagopgopsopropsopropeoprotopropropodacoprsopropgop
(८४) अन्यग्रामे भिक्षाटनेन उद्गमदोषाः आधाकर्मादयः विजढाः परित्यक्ता भवन्ति, प्रचुरस्य भक्तादेर्लाभो भवति, न वा अपमानं
अनादरकृतं भवति लोके, तथा मोहचिकित्सा च कृता भवति, श्रमातपवैयावृत्त्यादिभिर्मोहस्य निग्रहः कृतो भवति-अवकाशो दत्तो न
___भवति, वीर्याचारश्चानुष्ठितो भवति । (ओ.नि. २५०.) Goodlod idolio s dod iporidosdom dodko biodikodiacodeo of bodiosdodiodkoolibodio flyidyo
चन्द्र. तथा च समर्थेन श्रमणेन दूरं गन्तव्यं भिक्षायै इति निष्कर्षः । कारणवशतस्तु समीपेऽपि गम्यत एवेति ।
ജർമ്മ ജർമജിജർമ്മ ക്കുറിപ്പിടിച്ചിട്ടുമെങ്കർരാർജർളിർപ്പിച്ചിട്ടില്ല മറിച്ചു. . (८५) एकान्ते यतनयाऽसंसृष्टं च यथा भवति तथा प्रथमालियंति -
मात्रके पृथगाकृष्य भुङ्क्ते हस्तेन वा द्वितीयहस्ते कृत्वा ( ओ.नि. २५१) தரப்படும் மேவிக்ரம் பிரப் ரேம் மேல் மேல் மேம்படும் மேல் மேல் pேileps egoகடும் பழம் போல் திரம் திருத்தமும் படும் போம்
चन्द्र. ग्रामान्तरं भिक्षार्थं गतस्य सङ्घाटकस्य यदि बुभुक्षा भवेत्, तर्हि स तत्रैवैकान्ते प्रथमालिकां कुर्यात् । तत्र प्रथमालिका नाम मध्याह्न भोजनमण्डलीसकाशाद् बहिः पूर्वमेव भोजनम्, तच्च प्रातःकालेऽपि भवेत् उपमध्याह्न अपि भवेत् । तथा च प्रथमालिकापदं न नमस्कारसहितप्रत्याख्यानमात्रपरमित्यवगन्तव्यमिति सप्रसङ्गमुक्तम् ।
प्रकृतमुच्यते । तत्र सङ्घाटको नाम द्वौ साधौ, द्वयोः समीपे एकमेकं पात्रमेकमेकं च मात्रकमिति । तत्रैकस्मिन्पात्रके उभयोः भक्तमेकस्मिश्चोभयोः पानकं, एकस्मिन्मात्रके संसक्तपानकमेकस्मिश्चाचार्यप्रायोग्यं गृह्यत इतीयं व्यवस्था । तत्र आचार्यप्रायोग्ययोग्ये मात्रके न प्रथमालिका करणीया, परन्तु संसक्तपानकयोग्ये मात्रके संसक्तपानकाग्रहणात् रिक्ते प्रथमालिका कर्तव्या । तत्र संसक्तपानकग्रहणे तु कृते भक्तपात्रके एव पृथगाकृष्य भोक्तव्यम् । अथवा हस्तेन द्वितीयहस्ते कृत्वा भोक्तव्यमित्येवं द्विधा प्रकारेण भोजनस्यासंसृष्टत्वं
லலலலலலலலலலலலலலலலலலலலலலலலலலலல ११६
सिद्धान्त रहस्य बिन्दुः