SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ०७०७०७०७७०७०७०७०७०७७०७ परन्तु भक्तिरेव । दीनादिदुःखप्रतिक्रियैवानुकम्पोच्यत इति । इदमत्रावधेयं । सा भक्तिरपि लौकिकव्यवहारत एव । लोकोत्तरभक्तिस्तु सुपात्रे सुपात्रत्वधिया भक्तदानादिरुपा । न हि भगवता " मम माता सुपात्रम्, तस्मात् तदुःखमपहरामि” इति मतिः कृता । केवलं मातुः दुःखं उद्दीधिर्षतैव भगवता निश्चलत्वं कृतमिति न सा भक्ति: सुपात्रभक्तिवद् साक्षाद् रत्नत्रय्याराधनरुपेति । (८२ ) अलसं घसिरं सुविरं खमगं कोहमाणमायालोहिल्लं । कोऊहलपडिबद्धं वेयावच्चं न कारिज्जा । (ओ.नि. भा. १३३) ទី១(១SSSSSSSSSSSSSSS चन्द्र. अलसः, बहुभक्षकः, स्वपनशीलः, क्षपकः क्रोधी, मानी, मायावी, लोभी, कुतुहलप्रतिबद्धश्चैते वैयावृत्त्यकरा न कर्त्तव्याः, बहुदोषसम्भवात् । के ते दोषाः इति तु सुगमत्वात् वृत्तावुक्तत्वाच्च नात्रोच्यते । विशेषार्थिना वृत्तिर्दृश्येति । गीतार्थमिति यावत्, प्रसिद्धशोभनशीलाचारं एतादृशदोषविमुक्तं कृतयोगिनं वैयावृत्त्यकरं कुर्यादिति । ७०७०७०७०७०७ = छट X सिद्धान्त रहस्य बिन्दुः (८३) प्राघूर्णकाय विशेषदाने सति निर्जरा = कर्मक्षयो भवति, इहलोके कीर्तिश्च भवति । यदि प्राघूर्णकविशेषदानं न क्रियते ततश्च निर्जराकीर्ती न भवतः । (ओ.नि. भा. १४१ ) ជីវិāsāp(5.2 SS(((((((ជីជីជី ភា चन्द्र. तथा च “जो गिलाणं पडिसेवइ सो मां पडिसेवइ "इति जिनवचनवत् जो पाहुण्णं पडिसेवइ, सो मां पडिसेवइ" इति वचनमप्याध्याहार्यं, ग्लानप्रतिसेवयेव तत्प्रतिसेवयापि सदृशफलजननसम्भवादिति । 99 ११५
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy